SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ संकीर्णलोकाः । वरं गृधो हंसः सलिलपरितुष्टैः परिवृतो न हंसः क्रव्यादैः पितृवन विहंगैर करुणैः । परीवारः क्षुद्रो दहति गुणिनं चापि पुरुषं . सहाथै रक्षुद्रैर्भवति गुणहीनोऽपि गुणवान् ॥ ७३४ ॥ वरं दरिद्रात् कुशलाश् च पण्डिताः न चापि मूर्खा मणिरत्नमण्डिताः । सचक्षुषः शुद्धपटाभिशोभिता नान्यत्र हीनाः कनकैरलंकृताः ।। ७३५ ॥ वरं मृत्युर्बाल्ये न पुनरधनं जीवितमिदं वरं वासोऽरण्ये न पुनरविवेके च नृपतौ । वरं भिक्षा भोज्यं न पुनरपमाने गृहगतं वरं वेश्या भार्या न पुनरविनीता कुलवधूः ॥ ७३६ ॥ वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयं पत्रफलाम्बुभोजनम् । तृणेषु शय्या वरजीर्णवल्कलं न बन्धुमध्ये धनहीन जीवनम् ॥ ७३७ ॥ वरमहिमुखे क्रोधाध्माते करो विनिवेशितो विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने । गिरिवरतटान् मुक्तश् चात्मा वरं शतधा कृतो न तु खलजनावातैरर्थैः कृतं हिमात्मनः ॥ ७३८ ॥ १९१ वाचो हि सत्यं परमं विभूषणं लजाङ्गनानां तपसः कृशत्वम् । द्विजस्य विद्येत्र पुनस तथा क्षमा शीलं हि सर्वस्य नरस्य भूषणम् || ७३९ ॥ वास बहूनां कलहो भवेद् वार्ता द्वयोरपि । एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः || ७४० ॥ 734 Tan10236 N99. 735 GVS2387 V122. Cf. SRB. p. 40. 36; cf. SBH. 3140. 736 1 V131 (adbe). (d ) वरं बाल्यभ्रष्ट्रं न पुनरधनं यौवनमिदं. ") पुनरविवेका धिकपुरे. - ९ ) वरं प्राणत्यागो न पुनरगुणाराम मधुना # ) पत्नी (for भार्या ); HU2145 N22. SRK. p. 237. 71 - ( 15 ) ; Bik3279 V142 ( 38 ) ; BORI328 V116 (138). (Sphutasloka). 737 Ujj6414 V105 (106); 1U468 V109; Bik3287 N extra4; NS1 $3 ( N extra ) ; SVP 159 no not noted. BIS. 5949 (2727). Nitiratnal5 in Haeb. 13 in Kavyakal. 14 in Kavyasa. Bharty. in Schiefner and Weber. p. 25. Vrddhaean. 10. 12. Panic ed. Koseg. V. 1. ed. Bomb. 23. Hit, ed. Schl. I. 141. Johns. 160. Subhash. 164; SRB. p. 66. 46; SSD. f. 139a; SMV. 7. 14. 738 – RIS. 5969 ( 2741 ) Bharty. Sp. 255; SRB. p. 80.33 ( Bh.) ; SBH. 156; SRK. p. 47. ï (ST.) ; Tantrakhyayika II. 68, Edgerton II. 41, SSD. 2. f. 138b. • 739 C N46; BORI529 N 19; Ujj6114 N49; GVS2387 N51; PU496 N104 (103). SRB. p. 84. 15 (et, at fg). 740 ISM Kalamkar195 V108 (111). Jain Education International ---- For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy