SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १७९ संकीर्णश्लोकाः। मध्यत्रिवलीत्रिपथे पीने कुचचत्वरे च चपलदृशाम् । छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ ६४१॥ मर्कटस्य गले बद्धा पुष्पाणामिव मालिका । अविनीतस्य या लक्ष्मीः सा चिरं नैव तिष्ठति ॥ ६४२ ॥ मर्यादाभङ्गभीतेरमृतमयतया धैर्यगाम्भीर्ययोगात् ' न क्षुभ्यन्ते च तावन् नियमितसलिलाः सर्वदैतै समुद्राः । आहो क्षोभं ब्रजेयुः क्वचिदपि समये दैवयोगात् तदानीम् न क्षोणी नादिचक्रं न च रविशशिनौ सर्वमेकार्णवं स्यात् ॥६४३॥ महाजनस्य संसर्गः कस्य नोन्नतिकारकः । पनपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥ ६४४ ॥ महेश्वराणां सिद्धानां जीवन्मुक्तशरीरिणाम् । न क्रियानियमोऽस्तीह स ह्यज्ञस्य प्रकल्पितः ॥ ६४५॥ मा गाः प्रत्युपकारकातरधिया वैवर्ण्यमाकर्णय श्रीकर्णाटवसुंधराधिपसुधासिक्तानि सूक्तानि नः । वर्ण्यन्ते कविभिर्महार्णवसरिदावाग्निविन्ध्याटवी झञ्झामारुतनिर्झरप्रभृतयस्तेभ्यः किमात्तं फलम् ।। ६४६ ॥ मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय खेदम् । कीर्ति च दिक्षु वितनोति तनोति लक्ष्मी किं किं न साधयति कल्पलतेव विद्या ॥ ६४७ ॥ 64] lik3279 399 (100); Bik3282386. f. कुचशैल. .-- Sp. 3346; SRB. p. 267. 334; SKM. 53.65. 642 E N113 (114); F N10 (103); Bik3279 N64; Bik3280 N65%; BORI329N91 (91); RASB7717 N109%; Jodi NIII; NSIN113 (116); Pun2101 N114 (115); - SA. (cdab) 27.67 (47). - °) मल्लीनां मालिका यथा SSD.2.1. 142b. (cdab). 643 Bik3276 N extra (f. 62b. top marg.). - SDK. 4. 8.5 (p. 231, Suvarnarekha). 64. 4 Meh N108.-BIS. 475512145) Palic. ed. Koseg. III.58. Bomb.ed. 61; SRB, p. 86.33BSRK, p. 89. 13 (Sp.). 645 ISM Goro144 V182. 640Jsextrao. -SEB.p. 114.113; SDK. 5.40.4 (Bilhana). 647 MI-AN II. 10. ----- ABIS.1007 (2174) Vikramaca. 127; SRB.p.30. 14. SBH. 3145%; SRK... (sphutasioka);st.1431; PT.3.28-BPB.5%3B SSD. 2. f. 109; SKG, f. 11h, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy