SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Te भर्तृहरिसुभाषित संप्रहे भो लोकाः शृणुत प्रसूतिमरणव्याधेश चिकित्सा मिमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिरमेयमेकममलं कृष्णाख्यमापीयतां यत् पीतं परमामृतं वितनुते निर्वाणमात्यन्तिकम् || ६३४ ॥ भ्रातश् चित्त सखे विवेक भगवन्नाचार सर्वे गुणाः कौलीनत्वमपि क्षमे भगवति व्रीडे सखि श्रूयताम् । विद्याभिः परमश्रमेण हि मया नीताः परामुन्नतिं तत् किं मामपहाय यौवनवने कुत्रापि यूयं गताः ।। ६३५ ॥ भ्रान्तं याचनतत्परेण मनसा देहीति वाक् प्रेरिता भुक्तं मानविवर्जितं परगृहे साशङ्कितः काकवत् । साक्षेपं भृकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं यच् चान्नार्थकृतं तदेव कुरुते तत्रापि सज्जा वयम् ।। ६३६ ॥ मत्तान् वित्तमदेन चित्तजनुषा संजातचितभ्रमान् इन्द्रश चन्द्र उपेन्द्र इत्यनुदिनं स्तुत्वा नरेन्द्राधमान् । द्राक्षातीतरसं दयामयतनुं दाक्षायणीवल्लभं वीक्षा शिक्षितमन्मथं पशुपतिं साक्षादुपेक्षामहे ॥ ६३७ ॥ मत्तेभकुम्भनिर्भेदकठोरनखराशिभिः । मृगारिरिति नाम्नैव लघुतामेति केसरी ।। ६३८ । मद्वंशजाः परमहापतिवंशजा वा ये भूमिपाः सततमुज्वलधर्मचिचाः । मर्ममेव परिपालनमाश्रयन्ति तत्पादुकाद्वयमहं शिरसा नमामि ।। ६३९ ।। मधुरमधुरस्निग्धं चाङ्गं सुचन्दनरूपितं मृदुभुजलतापाशाश्रामी सुकङ्कणभूषिताः । प्रकृतिसुरभिस्खैरालापाः स्मरोदयदायिनो विरहविधुरस्यैते चित्तं हरन्ति च सेन्द्रियम् ॥ ६४० ॥ 634_ISM Kalamkar 692 V63; Bik3279 V103 (100); Meh V78 ( ये लोकाः श्रृणुत); Bik3280 V101 (102). SKM. 132.6 (p. 457 ). 635 Jod3 N101 (103); Lim1485 V98. 636 D V95. a) यौवनतत्प' | ५) साशङ्कया; BORI328 V99 (97); RASB 9510V86. - 9 ) भ्रातर्याचन' ! " ) साशङ्कया । 4 ) यज्ज्ञानार्य ; HU 1387 V97; Bik3279 V100 (97); Bik3280 V98 (99). BIS. 4643 (2079) ; Sp. 421; SRB. p. 77. 53; ST. 33. 4. " ) निःशङ्कया । ") तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रा; SHV. f. (76b) 859 ( begins भ्रातर्याचन ); SSD. 4. f. a. 637 Sri309 V100. 638 Bik3287 N extra (marg. f. la). SBH. 583. 639 ASP1461 extra 3. 640 M.5 S. I-20: substitute for 273. Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy