SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ १७६ भर्तृहरिसुभाषितसंग्रहे बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं प्रायो बन्धुभिरध्वनीव पथिकैः सङ्गो वियोगावहः । हातव्योऽयमसार एव विरसः संसार इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ॥ ६२० । बुभुक्षितैाकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न छन्दसां केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः ॥६२१॥ ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह । तपसा विद्यया तुष्ट्या किमु मत्कलया[?]युता ॥ ६२२॥ भगवन्तौ जगन्नेत्री सूर्यचन्द्रमसावपि । . काले गच्छत एवास्तं नियतिः केन लङ्घयते ॥ ६२३ ॥ भयप्रमत्तस्य गृहेष्वपि स्याद् अतः स आस्ते सहपट्सपत्नः । जितेन्द्रियस्यात्मरतेर्बुधस्स गृहाश्रमः किंन करोत्यवद्यम् ॥ ६२४ ॥ भर्ता यद्यपि नीतिशास्त्रनिपुणो विद्वान् कुलीनो युवा दाता कर्णसमः प्रसिद्ध विभवः शृङ्गारदी[क्षागुरुः । स्वप्राणा]धिककल्पिता स्ववनिता स्नेहैः समं लालिता तं कान्तं [प्रविहाय सैव युवती जारं] पतिं वाञ्छति ॥ ६२५ ॥ भर्तृहरिभूमिपतिना रचितमिदं नीतिरीतिविज्ञेन । ज्ञाते यत्र न मुह्यति धीरोऽधीरः प्रमाणं सात् ॥ ६२६ ॥ भवद्भवनदेहलीविकटतुण्डदण्डाहत त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते । व्रजेम भवदन्तिकं तनुमुपेत्य पैशाचिकी न तु त्रिदिवसंपदं त्रिदशनाथ नाथामहे ॥ ६२७ ॥ 620 - BIS. 4464 (1974). Santis. 1. 20. Hae). p. 413. Kavyakal. 233; RKB. f. 399 (Bh.); SEB.p. 370.933; SDK. 5.56. 1. (p. 314, Bilhapa). 621 RASB 7747 (E type) N24 (a stray from E com.); Pun 2101 N24 (25); NSI N24 (25). -- BIS. 4481. Subhash.733; SRB. p.64. 11; SS. 39.73 SK. 2. 170%; SSD. 2. f. 105b; Aucityaviouracarcil of Ksemendra (KMl. p. 150 Māgha). 622 ISM Kalamkar 195 N extra (on final fol.). 623 Ady XXI-E-2 NIX-13. - BIS. 4527(2011). Kavyad. 2. 1723 Bp. 449 (Dandikavi); SRB. p. 90.5 (Dandi); SRK. p.73. 28 (Sp.); SSD.4.f. 2b. 624 ISM Kalamkar 195 V83 ( 86 ) corrected from gacafy ritua: in ab. 625 HU2145 N1. -- SRB. 350.79; SRK. p. 117. (Sphutasloka). 626 AN105 (final). 627 Xa extra. - .) दण्डाहति-1 - ) प्रकृतिमेत्य। - ") किमित्यमरसंपदं प्रमथनाथ ना (order cdab); Bj V10. --- SK. 1. 15; Sivastuti of Larikesvara 5(KM.1; P.7). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy