SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ १७५ संकीर्णश्लोकाः। बन्धुर्वैरिजनायते गुणनिधिः कान्तापि सर्यायते मित्रं चापि खलायतेऽति सहसा पुत्रोऽप्यमित्रायते । श्रीखण्डं वहनायते श्रवणयोः शास्त्रं च शस्त्रायते ' जाते पुण्यनिवर्तनेऽतिमहतामर्थोऽप्यनयते ॥ ६१३॥ बहवः फणिनः सन्ति भेकभक्षणतत्पराः। ' एष एव हि शेषोऽयं धरणीधरणक्षमः ॥ ६१४ ॥ बाले नीहारकाले मृगमदचरिते तुङ्गवक्षोजलिङ्ग___ ताराहारावलीनामभिनवकमलामोदसौगन्ध्यभाजाम् । श्रोणीभारालसानामनुदिनमपि ये गाढसंश्लेषवन्तः सन्तस् ते पुण्यवन्तो जगति किमवलाः प्राणवन्तोऽप्रतीताः॥६१५॥ बाले बालमृणालकोमलभुजे मत्तालिमालालके लीलान्दोलितलोललोचनयुगे तन्वङ्गि यामो वयम् । इत्याकर्ण्य वचांसि सा विरहिणी नेत्राम्बुधारानना एणाक्षी परिपूर्णचन्द्रवदना निःश्वस्य मोहं गता ॥ ६१६ ॥ बाले बाले चकितहरिणीलोचने लोचने मां ___ दृष्ट्वा दृष्ट्वा क्षिपति च वृथा नाद्य लक्ष्यं तवाहम् । शान्तं चित्तं विषयरहितं ज्ञानतः सांप्रतं मे छिन्ने मूले किमयि तरवे दीयते वारिसेकः ॥ ६१७ ॥ बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं श्रोणीतीर्थशिला च नेत्रशफरी धम्मिल्लशैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पवाणानलैर दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ ६१८॥ बिम्बाकारं सुधाधारं कान्तावदनपङ्कजम् । अत्र क्रियापदं गुप्तं मर्यादा दशवार्षिकी ॥ ६१९ ॥ 613 ISM Kalamkar 692 V31. 614 HU2145 N101 (82). 615 Pun2885 V90 (91); RASBG9475 VX-123BHU 2133 V91. 616 Es extra after s (I. 32a); Ek Sextra 1 (6. 34b). -८) Both MSS. तन्वति. -") Both MSS. विरहणीनेत्रांबधावानता: SMV.14.20%; SLP. 10.3. 617 B V59% BF V108. -4) किमिह (for किमयि); Jod 1 V57. --") माधशास्त्रं दुराशम् ।. BVBE V60. -")माद्यशास्त्रं दुराशम्. -4) वारिशेषः; Meh V156.. 618 - BIS. 4458 (1970) Srigāratilaka 1. Kavyakl. 96; SRB. p. 271. 54; SRK. p. 271.8 (Bh.). ___•619 B, Bik3279, BVBs, and Lim1485 315; Jod 1 815 (14). - SRB. p. 194.15. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy