SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिसुभाषितसंग्रहे गतं तत् तारुण्यं युवतिहृदयाह्लादजनकं व्यतीतः सौन्दर्यः समदकरिकुम्भौघदलनः । जरा निर्लज्ञेयं शिरसि पदमुच्चैः कृतवती परंमदानीं जननमरणोच्छेदजनकम् ॥ ४७९ ।। गन्धाढ्यां नवमल्लिकां मधुकरस् त्यक्त्वा गतो यूथिकां तां त्यक्त्वांशु गतः स चम्पकवनं तस्मात्सरोजं गतः । बद्धस् तत्र निशाकरेण सहसा रोदित्यसौ मन्दधीः संतोषेण विना पराभवपदं पश्यन्ति सर्वे जनाः ॥ ४८० ॥ गर्भस्थं जातमात्रं शयनतलगतं मातुरुत्सङ्गसंस्थ बालं वृद्धं युवानं परिणतवयसं विश्वमान्यं बलाढ्यम् । वृक्षाग्रे शैलशृङ्गे नभसि पथि जले कोटरे पञ्जरे वा पाताले वा प्रविष्टं हरति च सततं दुर्विबाधः कृतान्तः ॥ ४८१ ॥ गर्व नोद्वहते न निन्दति परान् नो भाषते निष्ठुरं प्रोक्तं केनचिदप्रियं च सहते क्रोधं न चालम्बते । श्रुत्वा काव्यमलक्षणं परकृतं संतिष्ठते मूकवद् दोषांश छादयते स्वयं न कुरुते ह्येतत् सतां लक्षणम् ॥ ४८२ ॥ गात्रं पात्रं प्रथमवयसि प्रेयसीनां स्तनानाम् आश्लेषाणां तदिदमधुना वन्यमेतत् कृतार्थम् । येनासीने त्वयि गिरितटे श्लिष्टनासाग्रदृष्टौ हर्षस्पर्श जहति हरिणश्रेणयः कायकण्डूः || ४८३ ॥ गार्गिरा च विकलश् चदुमीश्वराणां कुर्वन्नयं प्रहसनस्य नटः कृतोऽसि । न त्वां पुनः पलितकर्णक भाजमेनं नाट्येन केन नटयिष्यति दीर्घमायुः ॥ ४८४ ॥ 479 GVS2387 V59; BVB5 V103 (extra). 480 ') कुंभकदलन.. SK. 7. 37. ISM Kalamkar 692 V71. - 2) त्यक्त्वा गतभृङ्ग चम्प ( corrupt ). - BIS 2082 (821) Bhramarāstaka 2 in Haeb 240. Subhash 153; SRB. p. 75. 18 ; SBH. 753 ; SRK. p. 186. 14 ( Kāvysamgraha). C 481 BORI 328 V123 (119). ९) वृक्षात्रे...पथगते ( for पथिगते ), 2094. Subhash. 146; SA. 38. 24; SS. 23. 10. Jain Education International - - 482 NS3 N45. *) नो दहते; Ana624 N45. ४) क्रोधेन चालम्बते. 2095. Subhash. 195; SN. 709 ; JSV. 182. 2. - 483_D_V137 ; F1. 2 V111. BORI328 V149 (141). ' ) D F1 वन्यमन्यत्कृतार्थम् । ') F1 'प्रदृष्टे ; d); Pun697 V23; SVP159 V extra 17, 1) धन्यमन्ये कृतार्थम् । (d) हर्षस्पर्शाज्जहति ।; Meh V153; HU271 and vsP V135; Bik3279 V145 (41); Bik3281 V133 (134); Bik3278 V134. 484HV7; NS3 V6. -- SDK. 5. 42. 2 (p. 305, Murari ). For Private & Personal Use Only BIS. - BIS. www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy