SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ संकीर्णश्लोकाः। क्षोणीशाश्रयिणां परोपकरणाभावादवाप्तश्रियां कार्पण्यात् सुधियामनध्ययनतो यूनां प्रवासाश्रयात् । शाणां हरिपादभक्तिविरहादायुर्वृथा गच्छती त्येवं शासनमासनं प्रतिदिनं नादो भवत्युच्चकैः ॥ ४७२ ।। क्षौमं वासो वनभुवि गुहातीरगङ्गा निपानं भोज्यं भिक्षा तरुतलगता वीथिका दीर्घशय्या । भक्तिः कान्ता हरचरणयोः कीर्तनं क्रीडितानि ध्यानं शंभोः सुरतिमनिशं त्वत्प्रसादान् ममास्तु ॥ ४७३ ॥ खद्योतो द्योतते तावद् मावन् नोदयते शशी । उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ ४७४ ॥ गङ्गातरङ्गनिधूतशीतले वा शिलातले। सुप्यते सुरतश्रान्तकान्तकान्ताकुचस्थले ॥ ४७५ ॥ गङ्गा ता[पा?]पं शशी तापं दैन्यं कल्पतरुस तथा । पापं तापं च दैन्यं च हन्ति सङ्गो महात्मनाम् ॥ ४७६ ॥ गतं कर्णाभ्यणे प्रसरति तथाप्यक्षियुगलं कुचौ कुम्भारम्भौ तदपि चुबुकोत्तम्भनरुची । नितम्बप्राग्भारो गुरुरपि गुरुत्वं मृगयते फथंचिन् नोऽजैपीस तरुणिमनि मन्ये मृगदृशः ॥ ४७७ ॥ गतं तत् तारुण्यं तरुणिहृदयाहादजनकं विशीर्णा दन्तालिर्गतिरपि शनैर्यष्टिशरणा । शिरः शुक्लं चक्षुर्घनपटलसुच्छादितमहो मनो मे निर्लजं तदपि विषयेभ्यः स्पृहयति ॥ ४७८॥ 472 Ana (Apte Fragment) V152. - SRB. P. 180. 1049. -4) -त्येवं कांस्यसमुद्भवः...वदत्युच्चकैः; SRK. p. 238. 76 (ST.); SHV. App. I f. 2b). 27. ___473 D V144. - ") नदीतीरगं वारि पानं (for गुहातीरं॰). -) सुरतमरवामनिर्ष (corrupt); F3 V110; BORI 328 V164 (55). - ) करचरणयो....क्रीडितानां, Bik3280 V158 (64). 474 Pun2885 1. 24b ( top marg.). - p. 738; SRB. p. 209.23; SRK. p. 188.2 (8p.); ST. 23.1; SU. 1099%; PT. 10. 13 PMT. 184; SSD.2.1.3b. . 475 Wai23883; NS1.V2 (cdab) -'राज्यते सुरतक्रान्त; ISM Kalamkar 848. -.)गानिधौतसलिल-885 (odab) in R. P. Dewhurst J. U. P. Hist. Soc. I, 476 ASP1461 extral. 477 BOK1326 $6. — SKM. 52.7 (Rudra); Rudrata's Śrăgăratilaka (KM. 3, p. 117); SK. 5. 260 SG. f. 66b. 478 F S80. -4) भोगेभ्यः (for विषयेभ्यः); Ana 624 V99. -") हृदयानन्द'. -') निजगतिरभूद् (for गतिरपि शनैर्). -') जडीभूता दृष्टिः श्रुतिविरहितं कर्णयुगलं. -SRB. P. 76.41. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy