SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ B)) )))))) )))) )))))) )))) ))))) म [प्र. २ ] अन्भन्तराणंतरे सा चेव पुच्छा ? [उ. ] गोयमा ! णवणउई जोअणसहस्साई सत्त य बारसुत्तरे जोअणसए एगावणं च एगसट्ठिभागे 卐 जोअणस्स एगसट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं आयामविक्खंभेणं, तिणि अ जोअणसयसहस्साइं पन्नरसहस्साइं तिण्णि अ एगूणवीसे जोअणसए किंचिविसेसाहिए परिक्खेवेणं। [प्र. ३ ] अन्भन्तरतच्चे णं (चन्दमण्डले केवइअं आयामविक्खंभेणं केवइअं परिक्खेवणं) पण्णत्ते। [उ. ] गोयमा ! णवणउइं जोअणसहस्साई सत्त य पञ्चासीए जोअणसए इगतालीसं च एगसविभाए जोअणस्स एगसद्विभागं च सत्तहा छेत्ता दोण्णि अ चुण्णिआभाए आयामविक्खंभेणं, तिण्णि अ जोअणसयसहस्साई पण्णरस जोअणसहस्साइं पंच य इगुणापण्णे जोअणसए किंचिविसेसाहिए, परिक्खेवेणंति। एवं खलु एएणं उवाएणं णिक्खममाणे चंदे (तयाणन्तराओ मंडलाओ तयाणंतरं मंडलं) संकममाणे २ बावत्तरि २ जोअणाई एगावणं च एगसद्विभाए जोअणस्स एगसद्विभागं च सत्तहा छेत्ता एगं च चुण्णिआभागं एगमेगे मंडले विक्खंभवुद्धिं अभिवढेमाणे २ दो दो तीसाइं जोअणसयाई परिरयवुद्धिं अभिवढेमाणे २ सब्बबाहिरं मण्डलं उवसंकमित्ता चारं चरइ। [प्र. ४ ] सव्वबाहिरए णं भंते ! चन्दमण्डले केवइअं आयामविक्खंभेणं, केवइ परिक्खेवेणं पण्णत्ते? [उ.] गोयमा ! एगं जोअणसयसहस्सं छच्च सटे जोअणसए आयामविक्खंभेणं, तिण्णि अ जोअणसयसहस्साइं अट्ठारस सहस्साइं तिण्णि अ पण्णरसुत्तरे जोअणसए परिक्खेवेणं। [प्र. ५ ] बाहिराणन्तरे णं पुच्छा ? [उ. ] गोयमा ! एग जोअणसयसहस्सं पञ्च सत्तासीए जोअणसए णव य एगसट्ठिभाए जोअणस्स एगसद्विभागं च सत्तहा छेत्ता छ चुण्णिआभाए आयामविक्खंभेणं, तिण्णि अ जोअणसयसहस्साइं अट्ठारस सहस्साई पंचासीइं च जोअणाइं परिक्खेवेणं। [प्र. ६] बाहिरतच्चे णं भंते ! चन्दमण्डले केवइअं आयामविक्खंभेणं, केवइ परिक्खेवेणं पण्णत्ते ? [उ. ] गोयमा ! एगं जोअणसयसहस्सं पंच य चउदसुत्तरे जोअणसए एगूणवीसं च एगसद्विभाए # जोअणस्स एगसट्ठिभागं च सत्तहा छेत्ता पंच चुण्णिाभाए आयामविक्खंभेणं, तिणि अ जोअणसयसहस्साई सत्तरस सहस्साई अट्ट य पणपण्णे जोअणसए परिक्खेवेणं। ___ एवं खलु एएणं उवाएणं पविसमाणे चन्दे जाव संकममाणे २ बावत्तरि २ जोअणाई एगावण्णं च एगसट्ठिभाए जोअणस्स एगसट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं एगमेगे मण्डले विक्खंभवुद्धिं ॐ णिबुद्धेमाणे २ दो दो तीसाइं जोअणसयाई परिरयवुद्धिं णिवुद्धेमाणे २ सबभंतरं मण्डलं उवसंकमित्ता 卐 चारं चरइ। 555 55 555 55 5 5555 $ $$ $$ $$$$$$$$$听听听听听听听听听听听听听听听听听听 | जम्बूद्वीप प्रज्ञप्ति सूत्र (506) Jambudveep Prajnapti Sutra B)))))) )))))55555555555555558 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002911
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Shreechand Surana
PublisherPadma Prakashan
Publication Year2006
Total Pages684
LanguageHindi, English
ClassificationBook_Devnagari, Book_English, Agam, Canon, Conduct, & agam_jambudwipapragnapti
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy