SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ समाहारा १, सुप्पइण्णा २, सुप्पबुद्धा ३, जसोहरा ४। लच्छिमई ५, सेसवई ६, चित्तगुत्ता ७, वसुंधरा ८॥१॥ तहेव जाव तुम्भाहिं न भाइअव्वंति कटु भगवओ तित्थयरप्स तित्थयरमाऊए अ दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ, परिगायमाणीओ चिट्ठन्ति। तेणं कालेणं तेणं समएणं पच्चत्थिमरुअगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ सएहिं जाव विहरंति, तं जहा इलादेवी १, सुरादेवी २, पुहवी ३, पउमावई ४। एगणासा ५, णवमिआ ६, भद्दा ७, सीआ य अट्ठमा ८॥१॥ तहेव जाव तुब्भाहिं ण भाइअव्वंत्ति कटु जाव भगवओ तित्थयरस्स तित्थयरमाऊए अ पच्चत्थिमेणं तालिअंटहत्थगयाओ आगायमाणीओ, परिगायमाणीओ चिट्ठन्ति। तेणं कालेणं तेणं समएणं उत्तरिल्ल रुअगवत्थव्वाओ जाव विहरंति, तं जहा अलंबुसा १, मिस्सकेसी २, पुण्डरीआ य ३, वारुणी ४। हासा ५, सव्वप्पभा ६, चेव, सिरि ७, हिरि ८, चेव उत्तरओ॥१॥ तहेव जाव वन्दित्ता भगवओ तित्थयरस्स तित्थयरमाऊए अ उत्तरेणं चामरहत्थगयाओ आगायमाणीओ, परिगायमाणीओ चिट्ठन्ति। तेणं कालेणं तेणं समएणं विदिस-रुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ जाव विहरंति, तं जहा-चित्ता य १, चित्तकणगा २, सतेरा य ३, सोदामिणी ४।। तहेव जाव ण भाइअव्बंति कटु भगवओ तित्थयरस्स तित्थयरमाऊए अ चउसु विदिसासु दीविआहत्थगयाओ आगायमाणीओ, परिगायमाणीओ चिट्ठन्ति त्ति। तेणं कालेणं तेणं समएणं मज्झिम-रुअगवत्थबाओ चत्तारि दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेव जाव विहरंति, तं जहा-(१) रूआ, (२) रुआसिआ, (३) सुरूआ, (४) रुअगावई। तहेव जाव तुभाहिं ण भाइयव्वंति कटु भगवओ तित्थयरस्स चउरंगुलवज्जं णाभिणालं कप्पन्ति, कप्पेत्ता विअरगं खणन्ति, खणित्ता विअरगे णाभिं णिहणंति, णिहणित्ता रयणाण य वइराण य पूरेंति पूरित्ता हरिआलिआए पेढं बन्धंति बंधित्ता तिदिसिं तओ कयलीहरए विउव्वंति। तए णं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालाए विउव्वन्ति, तए णं तेसिं चाउसालगाणं बहुमज्झदेसभाए तओ सीहासणे विउव्वन्ति, तेसि णं सीहासणाणं अयमेवारूवे वण्णावासे पण्णत्ते, सव्वो वण्णगो भाणिअब्बो। १४७. [१] उस काल, उस समय पूर्वदिग्वर्ती रुचककूट-निवासिनी आठ महत्तरिका दिक्कुमारिकाएँ अपने-अपने कूटों पर सुखोपभोग करती हुई विहार करती हैं। उनके नाम इस प्रकार हैं पंचम वक्षस्कार (401) Fifth Chapter Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002911
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Shreechand Surana
PublisherPadma Prakashan
Publication Year2006
Total Pages684
LanguageHindi, English
ClassificationBook_Devnagari, Book_English, Agam, Canon, Conduct, & agam_jambudwipapragnapti
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy