SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ) ) ))))) ))))))) )) )) 5F 55 55 5 $ $$ $ 55 55 55 55 5 55 5 5555555555 $ $$ $$ 55 55 5555 अभिषेक शिलाएँ ANOINTING SLABS १३६. [प्र. ] पण्डगवणे णं भन्ते ! वणे कइ अभिसेयसिलाओ पण्णत्ताओ ? [उ. ] गोयमा ! चत्तारि अभिसेयसिलाओ पण्णत्ताओ, तं जहा-पंडुसिला १, पण्डुकंबलसिला २, : रत्तसिला ३, रत्तकम्बलसिलेति ४। [प्र. ] कहि णं भन्ते ! पण्डगवणे पण्डुसिला णामं सिला पण्णत्ता ? [उ. ] गोयमा ! मन्दर-चूलिआए पुरथिमेणं, पंडगवणपुरथिमपेरंते, एत्थ णं पंडगवणे पण्डुसिला णामं सिला पण्णत्ता। उत्तरदाहिणायया, पाईणपडीणवित्थिण्णा, अद्धचंदसंठाणसंठिआ, पंच जोअणसयाई आयामेणं, अद्धाइज्जाई जोअणसयाई विक्खम्भेणं, चत्तारि जोअणाइ बाहल्लेणं, सव्वकणगामई, अच्छा, वेइआवणसंडेणं सवओ समन्ता संपरिक्खित्ता वण्णओ। तीसे णं पण्डुसिलाए चउद्दिसिं चत्तारि तिसोवाण-पडिरूवगा पण्णत्ता जाव तोरणा वण्णओ। तीसे णं + पण्डुसिलाए उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते, (तत्थ तत्थ देसे तहिं तहिं बहवे) देवा आसयन्ति। + तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता, ॐ पंच धणुसयाई आयामविक्खम्भेणं, अद्धाइज्जाइं धणुसयाई बाहल्लेणं, सीहासणवण्णओ भाणिअब्बो + विजयदूसवज्जोत्ति। तत्थ णं जे से उत्तरिल्ले सीहासणे, तत्थ णं बहूहिं भवणवइ-वाणमन्तर-जोइसिअ-वेमाणिएहिं देवेहिं देवीहि अ कच्छाइआ तित्थयरा अभिसिच्चन्ति। म तत्थ णं जे से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवण-(वइवाणमन्तर-जोइसिअ-) वेमाणिएहिं देवेहिं देवीहि अ वच्छाइआ तित्थयरा अभिसिच्चन्ति। ___ [प्र. ] कहि णं भन्ते ! पण्डगवणे पण्डुकंबलासिला णामं सिला पण्णत्ता ? [उ. ] गोयमा ! मन्दरचूलिआए दक्खिणेणं, पण्डगवणदाहिणपेरंते, एत्थ णं पंडगवणे पंडुकंबलासिला णामं सिला पण्णत्ता। पाईणपडीणायया, उत्तरदाहिण-वित्थिण्णा एवं तं चेव पमाणं वत्तव्बया य भाणिअव्वा जाव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीहासणे पण्णत्ते, तं चेव सीहासणप्पमाणं तत्थ णं बहूहिं भवणवइ जाव भारहगा तित्थयरा अहिसिच्चन्ति। [प्र.] कहि णं भन्ते ! पण्डगवणे रत्तसिला णामं सिला पण्णत्ता ? __[उ. ] गोयमा ! मन्दरचूलिआए पच्चत्थिमेणं, पण्डगवणपच्चत्थिमपेरते, एत्थ णं पण्डगवणे रत्तसिला णामं सिला पण्णत्ता। उत्तरदाहिणायया, पाईणपडीणवित्थिण्णा जाव तं चेव पमाणं सवतवणिज्जमई अच्छा। उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता। तत्थ णं जे से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवणवइ जाव पम्हाइआ तित्थयरा अहिसिच्चन्ति। तत्थ णं जे से उत्तरिल्ले सीहासणे तत्थ णं बहूहिं भवणवइ जाव वप्पाइणा तित्थयरा अहिसिच्चंति। 卐955555555555555555555554))))))))))) | चतुर्थ वक्षस्कार (377) Fourth Chapter Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002911
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Shreechand Surana
PublisherPadma Prakashan
Publication Year2006
Total Pages684
LanguageHindi, English
ClassificationBook_Devnagari, Book_English, Agam, Canon, Conduct, & agam_jambudwipapragnapti
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy