SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ F LELE LE फफफफफफफफफफफफफफ Б FLELLE LE LE LE Rochanagiri Hastikoot is in the north-east of Mandar mountain and in the east of northern Sita river. Celestial being Rochanagiri resides there. His capital is in the north-east. (२) नन्दन वन NANDAN FOREST १३३ . [ प्र. ] कहि णं भन्ते ! मन्दरे पव्वए णंदणवणे णामं वणे पण्णत्ते ? Б [ उ. ] गोयमा ! भद्दसालवणस्स बहुसमरमणिज्जाओ भूमिभागाओ पंचजोअणसयाई उद्धं उप्पइत्ता एत्थ णं मन्दर पव्वए णन्दणवणे णामं वणे पण्णत्ते । पंचजोअणसयाई चक्कवालविक्खम्भेणं, वट्टे, वलयाकारसंठाणसंठिए, जे णं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइति। वो अणसहस्सा व य चउप्पण्णे जोअणसए छच्चेगारसभाए जोअणस्स बाहिं गिरिविक्खम्भो, गत्तीसं जो अणसहस्साइं चत्तारि अ अउणासीए जोअणसए किंचि विसेसाहिए बाहिं गिरिपरिरएणं, अट्ठ जोअणसहस्साइं णव य चउप्पण्णे जोअणसए छच्चेगारसभाए जोअणस्स अंतो गिरिविक्खम्भो, अट्ठावीसं जो अणसहस्साइं तिणि य सोलसुत्तरे जोअणसए अट्ठ य इक्कारसभाए जोअणस्स अंतो गिरिपरिरएणं । से णं एगाए पउमवरवेइआए एगेण य वणसडेणं सव्वओ समन्ता संपरिक्खित्ते वण्णओ जाव आसयन्ति । मन्दरस्स णं पव्वयस्स पुरत्थिमेणं एत्थ णं महं एगे सिद्धाययणे पण्णत्ते । एवं चउद्दिसिं चत्तारि 5 सिद्धाययणा, विदिसासु पुक्खरिणीओ, तं चैव पमाणं सिद्धाययणाणं पुक्खरिणीणं च पासायवर्डिसगा तह 5 चेव सक्केसाणाणं तेणं चैव पमाणेणं । [प्र. ] णंदणवणे णं भन्ते ! कइ कूडा पण्णत्ता ? [ उ. ] गोयमा ! णव कूडा पण्णत्ता, तं जहा - णन्दणवणकूडे १, मन्दरकूडे २, णिसहकूडे ३, 5 हेमवएकूडे ४, रययकूडे ५, रुअगकूडे ६, सागरचित्तकूडे ७, वइरकूडे ८, बलकूडे ९ । Б [प्र. ] कहि णं भन्ते ! णन्दणवणे णंदणवणकूडे णामं कूडे पण्णत्ते ? [उ.] गोयमा ! मन्दरस्स पव्वयस्स पुरत्थिमिल्लसिद्धाययणस्स उत्तरेणं, उत्तरपुरत्थिमिल्लस्स पासायवडेंसयस्स दक्खिणेणं, एत्थ णं णन्दणवणे णंदणवणे णामं कूडे पण्णत्ते । पंचसइआ कूडा ५ पुव्ववणिआ भाणिअब्बा | देवी मेहंकरा, रायहाणी विदिसाएत्ति १ । एआहिं चेव पुब्बाभिलावेणं णेअब्बा कूडा । माहिं दिसाहिं पुरथिमिल्लस्स भवणस्स दाहिणेणं, दाहिणपुरत्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं, मन्दरे कूडे मेहवई रायहाणी पुवेणं २ | दक्खिणिल्लस्स भवणस्स पुरत्थिमेणं, दाहिणपुरत्थिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं णिसहे कूडे सुमेहा देवी, रायहाणी दक्खिणेणं ३ । फ्र दक्खिणिल्लस्स भवणस्स पच्चत्थिमेणं, दक्खिणपच्चत्थिमिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं हेमवए ५ कूडे हेममालिनी देवी, रायहाणी दक्खिणं ४ | 4 चतुर्थ वक्षस्कार Jain Education International फफफफफफफफफhhhhhhhhhhhhhhhhhhhh (369) For Private & Personal Use Only Fourth Chapter y Y Y www.jainelibrary.org
SR No.002911
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Shreechand Surana
PublisherPadma Prakashan
Publication Year2006
Total Pages684
LanguageHindi, English
ClassificationBook_Devnagari, Book_English, Agam, Canon, Conduct, & agam_jambudwipapragnapti
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy