SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ INTRODUCTION 55 अह सम्वहा वि छायावोच्छेओ भवति जोगिणा कहवि । ता तक्खणमझे च्चिय खिप्पं अक्खइ खयं नूणं ॥ २६२ ॥ एमाइणो अणेगा जइ वि उवाया निदंसिया समए । भाउपरिमाणकए तह वि हु लेसेण कहियाई ॥२६३ ॥ इति श्री संवेगरंगशालाग्रन्थे ___ आयुर्ज्ञानाधिकारः॥ (2) From the UBPK विन्यस्ता ध्वजादयोऽष्टायाः। विरचितं नारीहृदयवर्तिनी कौटिलगोसूचिकात्रयं । ग्युरसृष्टा विगणय्य विगणय्याष्टकाः । पातितमनुक्रमं तच्छेषानुसारेणाङ्कनयं । ततोऽभिहितं मया । महादेवि ! समाकर्णय। ध्वजो धूमस्तथा सिंहः श्वा बलीवद इत्यपि। खरो गजेन्द्रो ध्वाक्षश्च अष्टायाः परिकीर्तिताः ॥ एतेषां चाष्टानामप्यायानामष्टविधं बलं भवति । तद्यथा । कालवासरवेलानां मुहूर्त्तककुभोस्तथा । नक्षत्रग्रहयोश्चैव निसर्गबलमष्टमम् ॥ तत्रामी महादेवि! ध्वजः खरस्तथा ध्वाक्षः प्रस्तुतेऽत्र प्रयोजने । समापन्नास्त्रयो ह्यायास्तषां बुध्यस्व यत्फलम् ॥ प्रथमाज्ज्ञायते चिन्ता द्वितीयात्तु शुभाशुभम् । तृतीयारकालनिर्देशं कुर्यादायादिति श्रुतिः ।। तत्र शुनि ध्वजे वृषे चैव जीवचिन्ता प्रकीर्तिता। सिंहवायसयोर्मूलं धातुं धूमेभरासभे ॥ भतो ध्वजस्य प्रथमं पातादियं मयूरमञ्जरी वत्सा जीवं चिन्तयति । कालवेलादिभिश्च लक्षयामि तमपि जीवं पुरुषं तमपि राजपुत्रं तमपि हरिनामकमेषा चिन्तयति । तस्य चावश्यंभावी लाभो यतो धूमस्योपरि निपतितोऽत्र रासभः । तत्र चैवं कथ्यतेः श्वानं लाभं च कुरुते रासभो ध्वजधूमयोः। सिंहस्योपरि नाशं भीः शेषेषु तु स मध्यमः ॥ तस्य तु कालतोऽचैव लाभो भविष्यति । यतोऽत्र तृतीयो निपतितो ध्वांक्षः । तत्र चेदमुक्तम्: ध्वजकुआरयोर्वषं मासो वृषभसिंहयोः । पक्षः श्वखरयोज्ञेयो धूमवायसयोर्दिनम् ॥ (6th Prastava, pp. 887-888). 7. Rist:as--A General Discussion (i) THE IDEA OF THE RISTA-ITS ORIGIN AND DEVELOPMENT : Of all the fears and certainties, the fear of Death, as its certainty, is the greatest. No one likes to die. The struggle for existence is evident in man and microbe. The history of every living organism is composed by the will to live. This : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy