SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 110 APPENDIX शरीरे वाहने गृहे । ज्वलमाने विबुध्येत तस्य श्रीः सर्वतोमुखी ॥ सूर्यचंद्रमंडलदर्शने रोगिणो रोगनाशोऽभ्यस्य धनं सुरारुधिरयोः पाने विप्रस्य विद्या शूद्रादेर्धनं शुक्लांबरगंधधारिण्या सुभगस्त्रियाऽऽलिंगने संपत्तिः छत्रपादुकोपानहखगला मे धनं वृषभयुक्तरथारोहणे धनं दधिलामे वेदातिः दधिपयःपाने घृतलाभे च यशः घृतभक्षणे क्लेशः अंत्रैर्वेष्टने राज्यं मनुष्यस्य चरणमांसभक्षणे शतं लाभः बाहुभक्षणे सहस्रं शीर्षमांसभक्षणे राज्यं वा सहस्रधनं वा सफेनक्षीरपाने सोमपाने गोधूमदर्शने धनलाभः यवदर्शने यज्ञः गौरसर्षपदर्शने लाभः ॥ नागपत्रं लभेत्स्वप्ने कर्पूरागमनं तथा । चंदनं पांडुरं पुष्पं तस्य श्रीः सर्वतोमुखी ॥ सर्वाणि शुक्लान्यतिशोभनानि कार्पासभस्मौदनतक्रवर्ज्यम् । सर्वाणि कृष्णान्यतिनिंदितानि गोहस्ति10 देवद्विजवाजिवर्ज्यम् ॥ स्वप्नस्तु प्रथमे यामे वत्सरांते फलप्रदः । द्वितीयेऽष्टमासैः तृतीये त्रिमासांते चतुर्थे यामे मासांते अरुणोदये दशाहांते सूर्योदये सद्यःफलः ॥ ( pp. 388, 389 ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy