SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 88 NOTES OF मुखे हानिर्जयो दक्षे भ्रमः पादे श्रियो हृदि । वामे शीर्षे भयं राज्यं नेत्रे सौख्यं मृतिगंदे ॥३॥ __ (p. 208). The AS (pp. 101-102) gives the scheme of the Sanicakka as under : यस्मिन् शनिश्चरति वक्रगतं तदृक्षं चत्वारि दक्षिणकरेंऽहियुगे च षट्कम् । चत्वारि वामकरगाण्युदरे च पञ्च मूर्ध्नि त्रयं नयनयोतियं गुदे च ॥ १ ॥ 227 The वर्गचक्र as described in NJC is as under : ॥वर्गचक्रम् ॥ ध्वांक्ष २ ध्वज ८ धूम ५ श. अज. भ. ग. क. मा. गज ३ य. मृग. सिं. ६ च. सिं. रासभ १ वृष ७ । श्वा ४ प. मू. त. सर्प ट. श्वा. अगरुडः कमार्जारश्चः सिंहष्टः शुनीसुतः । नः सर्पो मूषकः पश्च यो मृगः शअआत्मजः ॥ १ ॥ वसु ८ भूत ५ रसा ६ वेदा ४ मुनि ७ चंद्रा १ मि ३ बाहवः । पूर्वादिक्रमतो ज्ञेया वर्गोपरि दिगष्टके ॥ २ ॥ नाम्नि वर्गादिवर्णानामंकाः कार्याः पृथक् पृथक् । पिंडिता वसुभिर्भक्ता शेषमायो ध्वजादिकः ॥ ३ ॥ शेषसंख्या ध्वजो धूमः सिंहः श्वावृषरासभाः। गजवांक्षी क्रमेणैव आया भष्टौ भवंति ते ॥ ४ ॥ ध्याक्षश्वारासभवृषगजसिंहध्वजानलाः । यथोत्तरबलाः सर्वे ज्ञातव्याः स्वरपारगैः ॥ ५ ॥ प्रभौ योधे पुरे देशे मित्रनारीगृहेषु च । आयाधिके भवेल्लाभो न लाभो बलवर्जिते ॥ ६ ॥ ___(p. 214). The emended in the park is quite necessary but we can dispense with the emendment qz and take the stanza to be an example of उपगीति, also called गाथ. genfeuit.--Is gaaet not more fitting? The five categories, to wit, उदिद, भमिद, भामिद, संजमागओ 228 229 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy