SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ THE RISTASAMUCCAYA सुत्त in st. 214 is a scribal error of a metathetical nature. The first half of the verse is metrically defective. It can be corrected by adding सु to संठिए. 220 222 आईए - Loc. of आईये which is but another form of आइ=आदि. The form is used in this sense in the 7th gatha of the Jivavicara. The AS gives a different plan:नामनक्खत्तमक्किंदू एकनाडीगया जया । तया दिणे भवे मच्चू नन्नहा जिणभासियं ॥ ११.५ ॥ 219 223 224-226 (p. 480). The same work mentions a theory " आधानाद्दशमे जन्म " on page 120. Compare it with the statement contained in the first half of st. 221. Thus it is abundantly clear that the author represents a really different tradition. The NJC contains the diagram of the Nadicakra different from that which is described in our text: आर्द्रादिकं लिखेचक्रं मृगांतं च त्रिनाडिकम् । भुजङ्गसट्टशाकारं मध्ये मूलं प्रकीर्तितम् ॥ १ ॥ हिने एकनाडीस्थाश्चन्द्रनामर्क्ष भास्कराः । तद्दिनं वर्जयेत्तत्र विवादे विग्रहे रणे ॥ २ ॥ (p. 152 ) . This formula certainly tallies with that of AS referred to in the Notes on sts. 220-222. The YS' lays down the following diagram: शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे ततः । चत्वारि दक्षिणे पाणौ त्रीणि त्रीणि च पादयोः ॥ १९७ ॥ Jain Education International चत्वारि वामहस्ते तु क्रमशः पञ्च वक्षसि । त्रीणि शीर्षे दृशोर्द्वे द्वे गुह्य एकः शनौ नरे ॥ १९८ ॥ निमित्तसमये तत्र पतितं स्थापनाक्रमात् । जन्म नामऋक्षं वा गुझदेशे भवेद्यदि ॥ १९९ ॥ दृष्टं श्लिष्टं ग्रहैर्दुष्टैः सौम्यैरप्रेक्षितायुक्तम् । सज्जस्यापि तदा मृत्युः का कथा रोगिणः पुनः ॥ २०० ॥ (App. XIII). The NJC describes it in the following way :शनिचक्रं नराकारं लिखित्वा सौरिभादितः । नामऋक्षं भवेद्यत्र ज्ञेयं तत्र शुभाशुभम् ॥ १ ॥ मुखैकं वृक्षोस्तु षट्पादौ पंच हृत्करे । बामे तु श्रयं शीर्षे नेत्रे गुह्ये द्विकं द्विकम् ॥ २ ॥ 87 For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy