SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 76 63 NOTES OF The author can be justified if we take the metre employed to be गीति, also called उद्गाथ. Then the stanza is not at all defective metrically. 64 लहुमरणं is a Karmadhāraya compound where लहु means “imminent or fast approaching". 65 अहखंड is a Tatpurusa compound and means a part of the day. 66 पुरिससारिच्छं apparently means "having the figure of a man". 70 मंतेवि is an Apabhramśa gerund. See PV 4,440 71 सव्वंगो means the same thing as is meant by पूर्णाङ्ग : He should not be devoid of or defective in any of the limbs. 78 is here used adverbially. 88 अहवइ is purely an Apabhramsa word for अथवा. This form is abundantly used in the Kumarapalacarita (Bombay Sanskrit Series, 1900). See PV, 4, 419. 95 छायापुरिसं— For comparision and contrast I have given below a passage from the S'ivamahāpurāṇa (Umāsamhitā), chap. 28. देव्युवाच — देवदेव महादेव कथितं कालवञ्चनम् । Jain Education International शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम् ॥ १॥ कथितं ते समासेन छायिकं ज्ञानमुत्तमम् । विस्तरेण समाख्याहि योगिनां हितकाम्यया ॥ २ ॥ शंकर उवाच - शृणु देवि प्रवक्ष्यामि छायापुरुषलक्षणम् । यज्ज्ञात्वा पुरुषः सम्यक् सर्वपापैः प्रमुच्यते ॥ ३॥ सूर्य हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि । शुक्लाम्बरधरस्स्रग्वी गन्धधूपादिवासितः ॥ ४ ॥ संस्मरन्मे महामन्त्रं सर्वकामफलप्रदम् । नवात्मकं पिण्डभूतं स्वां छायां संनिरीक्षयेत् ॥ ५ ॥ दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् । स परत्वेकभावस्तु शिवं परमकारणम् ॥ ६ ॥ ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् । ब्रह्महत्यादिकैः पापर्मुच्यते नात्र संशयः ॥ ७ ॥ शिरोहीनं यदा पश्ये षभिमसिंर्भवेत् क्षयः । समस्तं वाङ्मयं तस्य योगिन तु यथा तथा ॥ ८ ॥ शुक्ले धर्मं विजानीयात् कृष्णे पापं विनिर्दिशेत् । रक्ते बन्धं विजानीयात् पीते विद्विषमादिशेत् ॥ ५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy