SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ २३ रिसवशाम् [ क्रो० १७८-१८२ महिस ये मडयं च तहां मलिणे ('णा) जुबई' य' रोवणं' सप्पो' । उंदर' बिराल सूयर' एसिं" दंसणे मरणं ॥ १७८ ॥ हय-गय-गो-मैणुआणं" साणाईणं" तु छिक्कियं" एस्थ" । बज्जिज्ज" सङ्घ" लोए इय" कहियं मुणिवरिंदेहिं ॥ १७९ ॥ सहो हवेह" दुविहो देवयजणिओ" अ" तह य सहजो य" । देवदजणियविहाणं कहिजमाणं निसामेह ॥ १८० ॥ पक्खालियैनियैदेहो मुझेयवत्थाइभूसिओ" पुरिसो । -विदियैपुरिसेण सरिसो जोयह" सद्दं सुहं असुहं ॥ १८९ ॥ वित्तृणं * बिणिपडिमा पहाबित्ता" समलहे वि" पुज्जेषि" । सियैवत्थशंपिया" पुण" छूभइ बामाह" कक्खाए" ॥१८२॥ 33 85 37 39 40 महिषश्च मृतक तथा मलिना युवती च रोदनं सर्पः । उन्दुरो बिडालः सूकर एतेषां दर्शने मरणम् ॥ १७८ ॥ हय-गज- गो-मनुजानां श्वानादीनां तु क्षुतमत्र । वर्जयेयुः सर्वे लोक इति कथितं मुनिवरेन्द्रैः ॥ १७९ ॥ शब्दो भवति द्विविधो देवताजनितश्च तथा च सहजश्च । देवताजनितविधानं कथ्यमानं निशामयत ॥ १८० ॥ प्रक्षालितनिजदेहः सुश्वेतवस्त्रादिभूषितः पुरुषः । द्वितीयपुरुषेन सदृशः पश्यति शब्द शुभ्रमशुभम् ॥ १८१ ॥ गृहीत्वाऽम्बाप्रतिमां स्नापयित्वा समालभ्य पूजयित्वा । सितवस्त्राच्छादितां पुनः क्षिपति वामायां कक्षायाम् ॥ १८२ ॥ 1 1 S मदिसय । 2 S मरयं । 3 S जुए । 4Bअ 5 P रोयणं । 6S सप्पे । 7 S उद्देवर | 8 S विराल । 9 B सूअर | 10 P एएसि । 11S 'गा। 12 S वाणं । 13 P साणेईणं; S साणेएणे । 14 B छिक्कि; P छकियं । 15 P हृथ 16 S वजिज्जइ । 17 S सव | 18 Bइभ । 19 B हवेहूं | 20 B देवितुं 6 देव | 21 BS 'जणिउ । 22 Sय । 23 BI 24 P देवय° । 25 B ''जाण । 26 S मिसाइ । 27 B पक्खालिअ; S पखालिय° । 28 B निय यि । 29S सेय° । 30 BS भुसिउ । 31 B विदिअ; P बिई । 92 8 जोय | * In B there is far in place of and in P there is a regular gap of these two letters. 33P हात्ति | 34S समहेति । 88 पूजेवि; S पुजिवि । 36 B सिभ° । 37 B पिभा । 38 B गुण; Sपुनु । 39 Po 41 Sए । हुम्भइ । 40 B वामाए; S याभाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy