SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ २६ रिष्टसमुच्चयशास्त्रम् [ लो० १४३-१४८ जुण्ण (जाणु) पमाणंतोए' रोह (ई) मंतेवि नियमुहं नियई । ण' हु पिच्छ' जो सम्मं छम्मासं सो हु' जीवेइ ॥ १४३ ॥ संमणि' सयमवि" वरतंचयैभायणं सुरमणीयं । अहिमंतिय" तिल्लेणं णियँमुहं णिअइ" संझाए " ॥ १४४ ॥ उवरम्मि" देविवत्थं" पच्छा पुण झंपिऊण " कुंडीए । तस्सुवरि" देविजावं" सयमेवं जाइकुसुमेहिं ॥ १४५ ॥ कारेवि खीर भोज्यं" भूमीसयणेण बंभसहिएण । धरिऊण आउरं पुण" पहायवेलाएँ" लोयेज्जा" ॥ १४६ ॥ जड़ पिच्छद्द" ण" हु वयणं मज्झे" तिल्लस्स" आउरो नूणं" । सो जीवइ छम्मासे" इइ" भणि" दुविहेवरलिंगं ॥ १४७ ॥ नाणी विभिन्न पह" सत्थाणुसारै दिट्ठीए । 25 28 32 सुिह भणिजमाणं रिट्ठ उद्देसमित्तेण ॥ १४८ ॥ 43 जानुक प्रमाणतोये रोगी मन्त्रयित्वा निजमुखं पश्यति । न खलु पश्यति यः सम्यक् षण्मासान् स खलु जीवति ॥ १४३ ॥ सम्मा स्वयमपि वरतान्रभाजनं सुरमणीयम् । अभिमन्त्रय तैलेन निजमुखं पश्यति सन्ध्यायाम् ॥ १४४ ॥ उपरि देवीवस्त्रं पश्चात्पुनराच्छाद्य कुण्ड्याः । तस्योपरि देवीजापं स्वयमेव जातिकुसुमैः ॥ १४५ ॥ कारयित्वा क्षीरभोज्यं भूमिशयनेन ब्रह्मसहितेन । धृत्वाऽऽतुरं पुनः प्रभातवेलायां लोकयेत् ॥ १४६ ॥ यदि प्रेक्षते न खलु वदनं मध्ये तैलस्यातुरो नूनम् । स जीवति षण्मासानिति भणितं द्विविधवरलिङ्गम् ॥ १४७ ॥ नानाभेदविभिन्नं प्रश्नं शास्त्रानुसारदृष्ट्या । निशृणुत भण्यमानं रिष्टमुद्देशमात्रेण ॥ १४८ ॥ 1. P जुन्नय; S जणुय' । 2 BS 'पमाय° । 3S भोय । 4 B णिभ° ; P निय° । 5. B णिभइ; P नियइ । 6P न। 7S पेच्छइ । 8 S दु । 9 P समजिऊण; S सम्मणि । 10 S सुयमवि । 11 S रतंवय । 12 B सुरमणीअं । 13 B अहिमंतिअ । 14 S तेलेण । 15 B णिभ; P निय° । 16 P नियइ; S णिय । 17 P सज्झाए; S संस्साय । 18 उवरंमि । 19 B देविवस्थ; S देववत्थं । 20 S संपिऊण । 21 S तस्सवदि । 22 देहजाव; S देवजावं । 23 P°भुजं । 24 B आऊरं; P आयरं । 25 S चिय । 26 पहाए; S पहाव' । 27 B वेलोए; S वेलाप । 28 B लोइज्ज; P लोबिज्ज । 29 पेच्छइ । 30P न । 31 S गज्झं । 32 S तेलस्स । 33 S णूणं । 34B छम्मा S छम्मासं । 35 S it is missing here. 36 S भणियं । गाणा । 39B भय° । 40B विभिण्णं; S विभिण । 'शुसारि । 43P निह । 37 S दुविहं । 38 41 P पन्हं 42 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy