SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १० ९२-९७ ] रिष्टसमुच्चयशास्त्रम् 10 13 19 हसमाणीइ' छमासं दो दियहा तह य तिण्णि' चत्तारि । दो इग' वरिस छमासं एगंदिणं दुन्नि वरिसाई' ॥ ९२ ॥ दो दिया य दिणङ्कं छम्मासा ती (ते) सु पवरंठाणेसु " | एयं" दो तिण्णि" दिणे तह य दिणद्धं च पंचेव" ॥ ९३ ॥ लहुमेव तं दियहं" (तस्स जीयं) नायवं" एत्थ " आणुपुत्रीए । परछायाए" णूणं" णिद्दिद्वं" मुणिवरिंदेहिं" ॥ ९४ ॥ एवंविपरछाया " णिद्दिट्ठा" विविहसत्थदिट्ठीहिं" । एहि " छायापुरिसं कहिज्रमाणं णिसामेह ॥ ९५ ॥ मय-मयण - मायहीणो पुधविहाणेण जं नियच्छेइ । मंती णियँवरछायें" छायापुरिसो हु सो होइ ॥ ९६ ॥ * समभूमियले" ठिचा समचरणजुओ" पलंबभुअजुअलो" । बाहारंहिए घम्मे" विवज्जिए खुद्दजंतूहिं" ॥ ९७ ॥ हसन्त्यां षण्मासान् द्वौ दिवसौ तथा च त्रीचतुरः । एकवर्ष षण्मासानेकदिनं द्वे वर्षे ॥ ९२ ॥ द्वौ दिवसौ च दिनाष्टकं षण्मासांस्तेषु प्रवरस्थानेषु । एकं द्वे त्रीणि दिनानि तथा च दिनार्धं च पश्चैव ॥ ९३ ॥ लघ्वेव तस्य जीवितं ज्ञातव्यमत्रानुपूर्व्या । परच्छायायां नूनं निर्दिष्टं मुनिवरेन्द्रैः ॥ ९४ ॥ एवंविधपरच्छाया निर्दिष्टा विविधशास्त्रदृष्टिभिः । इदानीं छायापुरुषं कथ्यमानं निशामयत ॥ ९५ ॥ मद-मदन-मायाहीनः पूर्वविधानेन यां पश्यति । मत्री निजवरच्छायां छायापुरुषः खलु स भवति ॥ ९६ ॥ समभूमितले स्थित्वा समचरणयुगः प्रलम्बभुजयुगलः । बाधारहिते धर्मे विवर्जिते क्षुद्रजन्तुभिः ॥ ९७ ॥ 23 32 S वो! 33 S रिष्ट० ३ Jain Education International 16P बरिदेहिं । 19 इसमाणए । 2P तिनि । 3 S इग्ग । 4 S छंमासं 1 6 S दोणि । 7S वरिसाइ । 8 SI 9S पचर। 10 Sथा ए । 12 P तिनि । 13 S पंचं वा । 14 S सुदिय । 15 S णेयब्वं इत्थ । 17 P छायाए । 18P नूणं । 19 P निहिं । 20 S 21 P एवंचिय | 22 P च्छाया । 23P निद्दिट्ठा | 24 P दिट्ठीए । 25 P. इन्हि । 26 P निसामेह । 27 Sज । 28 P निय° । 29Pच्छा | * The gap of thirteen verses in B stops here and the verses regularly begin in B from this onwards. 30 B कयमिश्रले । 31 B समचरणजुड; S समचरणमुद । 34 B धम्मे । 35 S खुवाहि । For Private & Personal Use Only , १७ । । 5 S एवं । 11 P www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy