SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १६ रिष्टसमुच्चयशास्त्रम् [ लो० ८६-९१ अहरूवो हि जुवाणो ऊणाहियमाणवजिओ णूणं । पखालाविय देहे ( 'हं) लेविजइ सेयगंधेण ॥ ८६ ॥ * अहिमंतिऊण देहं पुवत्थमहीयलम्म' वरपुरिसा । सेह तस्स छाया' धरिऊणं आउरस्सेह' ॥ ८७ ॥ विंका अहवइ अद्धा अहोमुहा परमुहा हु जइ छाया' । पिच्छ (च्छे ) ' आउरो' सो दो" दियहा जिय" णिन्तो" ८८ हसमाणा रोवंती धावंती एयचरण- इगहत्था । कचिहुरेहि" रहिआ परिहीणा जाणु षाहेहिं" ॥ ८९ ॥ कडि - सिर- नासाहीणा " कर-चरणविवज्जिया तहा चेव" । रुहिर-वस- तेल- पूयं मुंचती" अहव सलिलं वा ॥ ९० ॥ अहवइ अग्गिंफुलिंगे" मुंचंती" जो" णिएइ परछाया " । तस्स कुणिजह" एवं आएसं सत्थदिट्ठीए ॥ ९१ ॥ अतिरूपो हि युवोनाधिकमानवर्जितो नूनम् । प्रक्षाल्य देहं लिप्यते श्वेतगन्धेन ॥ ८६ ॥ अभिमत्र्य देहं पूर्वस्थमहीतले वरपुरुषाः । दर्शयत तस्य छायां धृत्वाऽऽतुरायेह ॥ ८७ ॥ वक्रामथवाऽर्धामधोमुखां पराङ्मुखां खलु यदिच्छायाम् । पश्यत्यातुरः स द्वौ दिवसौ जीवति निर्भ्रान्तः ॥ ८८ ॥ हसन्तीं रुदतीं धावन्तीमेकचरणामेकहस्ताम् । कर्णचिकुरै रहितां परिहीनां जानु - बाहुभिः ॥ ८९ ॥ कटि - शिरस् - नासाहीनां कर-चरणविवर्जितां तथा चैव । रुधिर - वसा - तैल-पूयानि मुञ्चन्तीमथवा सलिलं वा ॥ ९० ॥ अथवाऽग्निस्फुलिङ्गान् मुञ्चन्तीं यः पश्यति परच्छायाम् । तस्य कुरुतैवमादेशं शास्त्रदृष्ट्या ॥ ९१ ॥ । In Pthis IP नूणं । * In P this verse is doubly numberd as 85.2P पुन्वुत्तमहिय लंमि । 3 Sपुंसो 4 P च्छाया । 5 S आउरते verse is numbered as 87 6 S it is missing. 7 P च्छाया। 9 S ऊद्वसा । 10 Pदा । 11 P जीयइ । 12 P निब्र्भतो । 14 P° चिहुरेहिं | 15 S वाहेहि । 16 S नाहीणो | 17 S चव । 19 P चुबती | 20 P अग्गि is missing. 21 P फुलिंगेहिं । 23 Sजा । 24 P लिएइ | 25P च्छाया । 26 S कुणेअह । 8S पेच्छ । 13P कर। 18 P 'तिल । 22 S मुंचति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy