________________
२२
मश्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[११४ -१२० व्याख्या- ततोऽनन्तरमधिपो योधनृपो, जायाया जसमादेवीनामभार्याया मायया शठतया, मोहितो मोहो मौढ्यं जातोऽस्येति मोहितो जायामायामोहितः सन् , निजात्मजं वसूनुं विक्रमं जङ्गले जङ्गलदेशे, मोक्तुं प्रेषितुं समाहूयाऽऽकार्येदं वक्ष्यमाणमुक्तवानचीकथत् ॥ ११३ अथ तदेवाऽऽह
भुनक्ति यः पितू राज्यं किं चित्रं तत्र नन्दन!।
नवं राज्यं य आदत्ते स धत्ते सुतधुर्यताम् ॥ ११४ व्याख्या -हे नन्दन! पुत्र! यः सुतः पितुर्जनकस्य राज्यं भुनक्ति पालयति, 'भुजोऽनवने' इति परस्मैपदम्, तत्र पितृराज्यभोगे किं चित्रमाश्चर्यम् । यः पुत्रो नवं राज्यमादत्ते गृह्णाति, स पुत्रः सुतेषु धुर्यता धौरेयता तां धत्ते धारयति ॥ ११४
तेन देशोऽस्ति दुःसाध्यो जङ्गलो जगतीतले।
त्वं साहसीति कृत्येऽस्मिन् नियुक्तोऽसि मयाऽधुना ॥ ११५ व्याख्या-हे सुत! तेन कारणेन, इतिहेतोः अस्मिन् जङ्गलग्रहणरूपे कृत्ये कार्ये, त्वमधुना साम्प्रतं, नियुक्तोऽसि न्यस्तोऽसि । इतीति किं ? जङ्गलो देशो जगतीतले दुःसाध्योऽस्ति साधयितुं ग्रहीतुमशक्योऽस्ति । त्वं च साहसी साहसवान् । यो हि साहसिको भवति स किल दुःसाध्यकृत्यानि कर्तुं प्रभवति ॥ ११५
राज्यश्रीः पितभक्ता जननी पुत्रस्य तातसनिता।
सा भगिनीति विदित्वा पितुराज्ञाऽङ्गीकृताऽनेन ॥ ११६ 15 व्याख्या-अनेन विक्रमकुमारण, इति वक्ष्यमाणं विदित्वा ज्ञात्वा, पितुर्योधनृपस्य आज्ञा आदेशोऽङ्गीकृता खीचके। इतीति किं ? पितृभुक्ता जनकसेविता राज्यश्री राज्यलक्ष्मीः पुत्रस्य जननी मातेव । तातसञ्जनिता पित्रत्पादिता सा राज्यश्रीभगिनी सोदरी ॥ ११६
वत्सराजो मया मन्त्री प्रेषितोऽस्ति त्वया सह ।
न मश्रिणं विना राज्यं यतो वृद्धिमवामुयात् ॥ ११७ 20 व्याख्या-हे कुमार ! त्वया समं मया वत्सराजो मन्त्री सचिवः, प्रेषितोऽस्ति मुक्तोऽस्ति । यतो यस्मान्मत्रिणं विना राज्यं न वृद्धिं वर्द्धनमवाप्नयात् प्राप्नयात् । मन्त्रिणं विना न राज्यं वर्द्धत इत्यर्थः । यतः
'दृप्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति, नील्या समुन्नयति मन्त्रिजनः पुनस्ताम् । रत्नावली जलधयो जनयन्ति किन्तु, संस्कारमत्र मणिकारगणः करोति ॥ ११७
आपातकटुकाऽप्यस्य शिक्षाऽऽयतिगुणावहा ।
त्वयाऽङ्गीकरणीयैव रोगिणेव प्रतिक्रिया ॥ ११८ व्याख्या-हे कुमार! त्वयाऽस्य मन्त्रिणः, शिक्षा हितोपदेशः, आपाते मुखे कटुकाऽपि विरसाऽपि, आयतावागामिनि काले, गुणानावहति धत्त इत्यायतिगुणावहा, अङ्गीकरणीयैव स्वीकार्येव । केन केव? रोगिणा सामयेन प्रतिक्रियेव चिकित्सेव । यथा रोगिणा चिकित्सा कटुकपानादिरूपा मुखे विखादाऽपि भविष्यत्काले गुणकारिणीति खीक्रियते तथा त्वयाऽपि स्वीकरणीयेति ॥ ११८
वत्सराजमिति प्रोचे त्वदके निहितो मया।
कुमारो विक्रमाख्योऽयं वर्द्धनीयो विशेषतः॥ ११९ . व्याख्या-योधनृपेण वत्सराजं मन्त्रिणमिति प्रोचेऽभाणि । इतीति किं? हे मनिन् । मयाऽयं विक्रमाख्यः कुमारस्त्वदङ्के त्वदुत्सङ्गे निहितः स्थापितः । परं त्वया विशेषतो विशेषेण राज्यादिसम्पत्त्या वर्द्धनीय आधिक्यं नेतव्यः ॥ ११९
इति शिक्षां पितुर्धत्वा प्रतस्थे राजसूस्ततः। प्रशस्तदिवसेऽन्येद्युः ससेनः शकुनैः शुभैः ॥ १२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org