________________
-९०८ ]
लीलावई
दिट्टं च मए पढमं गहियाउह-भड- णिहाय- णिविच्चं । बी पडिहार - णिरंभमाणजण संकुलं दारं ।। ९०१ तेंइयं च महुर-मद्दल-वेणु-पगिज्जंत-मंगल-णिहोसं । मणि-पणाहरण-मऊ - जाल - बज्झतै सुर-चावं ॥ ९०२ एवमहं तं तइयं कमेण कच्छंतरं कमेऊण । अब्भंतर-कयकुसुमोवयार-मणिकुट्टिमं विसिओ ।। ९०३ ती तत्थ फलिह-मणि-कुट्टिमम्मि विरइय-पिसंडि - पलंके । सहस ति समासीणा सच्चविया सा मए कुमरी ॥ ९०४ गाणा - विह-गहिय- पाहणेण सहिया- यणेण परियरिया । विमलम्म सरय- समए स-रिकेख- णव - चंद-लेह व ।। ९०५ अह सा सट्टा मिऊण पुणो वि तत्थ सयणीए । कुवलयमाला समं जेटु-कणि समासीणा ।। ९०६ तोवं अहं पि णराहिव कय- संत्थी - वायणो समासीणो । सवाय रोवणी पुरओ कणयास गुच्छंगे ।। ९०७ अह तत्थ सुहासण-कय- परिग्गहो सायरं सलज्जेहिं । अच्छी हिं चिये लीलावई संमाणिओ त्ति अहं ॥ ९०८
१.
१३
-
२०
मस्ति ॥ ९०० ॥ ९०१ ) दिट्टं च मए मया गृहीतायुध भटनिघातनिरन्तरम्" । प्रतीहारनिरुध्यमानजनसंकुलं द्वितीयं द्वारं प्रथमं दृष्टम् ॥ ९०९ ॥ ९०२ ) तयं च - तृतीयं च द्वारं मधुरमर्द लवेणुप्रगीयमानमङ्गलनिर्घोषम् । रमैणीयाभरणमयूखजालबध्यमानसुरचापं दृष्टमित्यर्थः ॥ ९०२ ॥ ९०३ ) एवमहं तं - एवमहं तत्तृतीयकक्षा- ' न्तरं क्रमेणाक्रम्याभ्यन्तरं कृतकुसुमोपचारमणिकुट्टिमं प्रविष्टः ॥ ९०३ ॥ ९०४) ता तत्थ - ततस्तत्र विरचितसुवर्णपल्यङ्के स्फटिकमणिकुट्टिमे समासीना सा कुमारी सहसा मया दृष्टा ॥ ९०४ ॥ ९०५ ) णाणाविह - नानाविधगृहीतप्रसाधनेन सखीजनेन परिकरिता । विमले शरत्समये सनक्षत्रचन्द्रलेखेव सा दृष्टेति । युग्मम् ॥ ९०५ ॥ ९०६ ) अह सा अथ सा साभ्युत्थानं नत्वा कुवलयमालया समं तत्र शयनीये पुनरपि ज्येष्ठकनिष्ठं समासीना ॥ ९०६ ॥ ९०७ ) ताव अहं - तावदहमपि नराधिप कृतस्वस्तिवाचनः सर्वादरोपनीते पुरतः कनकासने समासीनः ॥ ९०७ ॥ ९०८ ) अथ तत्र सुखासन कृतपरिग्रहः सादरं सलज्जाभ्यामक्षिभ्यामेव लीलावत्याहं
44
अह तत्थ
B रमणीयाहरण. पिसंडि. : ' = सनक्षत्र.
-गृहीतायुधभटनिघातनिभिचं.
B निरंतलं.
--
Jain Education International
=
- तृतीयं. '= निष्पाद्यमान. B वसिओ.
११
१- B तावदहं.
३
P वेणुव [ = प ]गि B तो.
¿
=
- कृतस्वस्तिवाद [ = च] नः.
For Private & Personal Use Only
१३९
=
१.
B वि [ = वी] णुग्गिजंत
सुवर्ण, B सुवण्ण for
१२
P विय, JB चिय.
१०.
1+
www.jainelibrary.org