________________
-६६२*१]
लीलावई ता तुज्झ सो अगम्मो सुर-लोओ जत्थ सइ णिवासो म्ह । अस्थि मह हियय-दइओ जक्खो णलकूबरो णाम ॥ ६५६ वित्ताहिवस्स तणओ सुयणो सचचओ पियाहासी । पडिवण्ण-वच्छलो सई परोक्यारेक-पत्तट्रो ॥ ६५७ तस्स समप्पेमि सुहेण जेण पिय-विरह-दुक्खमइया वि । सुवयंसियाहिँ समयं वचंति अलक्खिया दियहा ।। ६५८ एवं भणिऊण चिरं अंबाट सिणेह-संगय-मणाए । एत्थाणिऊण पिय-सहि समप्पिया तुज्झ तायस्स ॥ ६५९ तो तद्दियसाहितो तुम्हें अंबाट तह य तारण । तुम्हाहिँ वि सविसेसं सच्चविया एचिरं जाव ।। ६६० तेणेत्तियं पि कालं तुह णेह-णिबद्ध-जीवियासाए । सब्भाव-समप्पिय-माणसाएँ दुक्खं चिय ण णीयं ॥ ६६१ तुह सुह सुहिया तुह दुक्ख-दुक्खिया तुज्झ हियय-गय-हियया । तेण णिवारेमि इमं गुरु-जण-मण-बाहिरं कजं ॥६६२ इय गुरु-जण-मण-रहियं कर्ज जो कुणइ सुयणु सच्छंदो । सो दुक्ख-हरं जायइ जह जाया है खु सच्छंदा ॥ ६६२*१
दूरं निष्करुणहृदयेन] ॥ ६५५॥ ६५६) ता-[तस्मात्तव सः अगम्यः सुरलोकः यत्र सदा निवासः अस्माकम् । अस्ति मम हृदयदयितः यक्षः नलकूबरः नाम ] ॥ ६५६ ॥ ६५७) वित्ताहिवस्स-[ वित्ताधिपस्य तनयः सुजनः सत्यवतः प्रियाभाषी । प्रतिपन्नवत्सलः सदा परोपकारैककुशलः ] ॥६५७ ॥ ६५८) तस्स- २ [ तस्य समर्पयामि सुखेन येन प्रियविरहदुःखमयाः अपि । सुवयस्याभिः समं व्रजन्ति अलक्षिताः दिवसाः] ॥६५८ ॥ ६५९) एवं-[ एवं भणित्वा चिरम् अम्बया स्नेहसंगतमनसा । अत्र आनीय प्रियसखि समर्पिता तव तातस्य ] ॥ ६५९ ॥ ६६०) तो-[ततः तदिवसात् तव अम्बया तथा च तातेन । युष्माभिरपि सविशेषं दृष्टा इयच्चिरं यावत् ] ॥ ६६० ॥ ६६१) तेण-[तेन ऍतावत् अपि कालं तव स्नेह- २५ निबद्धजीविताशया । सद्भावसमर्पितमानसया दुःखमेव न ज्ञातम् ] ॥ ६६१॥ ६६२) तुह-[त्वत्सुखसुखिता त्वदुःखदुःखिता त्वत्-हृदयगतहृदया । तेन निवारयामि इदं गुरुजनमनोबाह्यं कार्यम् ] ॥६६२ ॥ ६६२*१) इय- [इति गुरुजनमनोरहितं कार्य यः करोति सुतनु स्वच्छन्दः । सो दुःखगृहं जायते यथा जाताहं खलु स्वच्छन्दा ]
1 = सत्यव्रतः, P सञ्चचओ, J सञ्चवओ. २p 'भासी, I हासी. ३P सइ, J सइं. ४ = दक्षः. ३० ५PJ मइया. ६ - सुसखीभिः. * तत्था', J एत्था'. P would read 'वियाए चिरं. *P suggests the samdhi तेण + एत्तियं, [तेणेत्तियं]. १= ज्ञानं [ = तं]. " This gatha No.662.1 is found in P only, but not in J; P ईय. १२P जाअइ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org