________________
.-८८]
लीलावई मलय-समीर-समागम-संतोस-पणच्चिराहिँ सबत्तो । वाहिप्पइ णव-किसलय कराहिँ साहाहिँ महुलच्छी ॥ ८४ दीसई पलास-वण-वीहियासु पैप्फुल्ल-कुसुम-णिवहेण । रत्तंबर-णेवच्छो णव-वरइत्तो व महु-मासो ॥ ८५ परिवडइ चूय-वणेसु विसई णव-माहवी-वियाणेहैं। लुलइ व "कैकेलि-दलावलीसु'मुंइउ व महु-मासो" ॥ ८६ अण्णण्ण-वण-लया गहिय-परिमलेणाणिलेण छिप्पंती'। कुसुमंसुएहिँ रुयैइ व परम्मुही तरुण-चूय-लया ।। ८७ वियसिय-गीसेस-वणंतरौल-परिसंठिएण कामेण |
विवसिज्जई कुसुम-सेरेहिँ लद्ध-पैसरेहिँ कामि-यणो ॥ ८८ ॥ ८३ ॥ ८४) मलय- मलयसमीरो दक्षिणानिलस्तस्य समागमे संतोषेण नृत्यन्तीभिर्नृत्यमिवादधानाभिर्नवकिसलयकराभिर्नवपत्रहस्ताभिः शाखाभिर्मधुलक्ष्मीः वसन्तश्रीः वाहिप्पइ आकार्यते इव । 'व्याहगे हिप्पः' [ हैम० ८-४-२५३ ] इति वाहिप्प-आदेशः । अथ चापरयापि प्रियागमादिकृष्टया मधुलक्ष्मीः प्रियसखी आहूयते तदत्युक्तिरहस्यम् ॥ ८४ ॥ ८५) दीसइ-पालाशवनवीथिकासु किंशुकवृक्षावलीषु " प्रोत्फुल्लकुसुमनिवहेन कृत्वा मधुमासो वसन्तो रक्ताम्बरनेपथ्यः कौसुम्भवस्त्रपरिधानो नववरयिता पाणिग्रहणप्रस्तावे वर इव दृश्यते । किंशुककुसुमावलीषु रक्तवस्त्रोत्प्रेक्षेति ॥ ८५ ॥ ८६) परिवडइ-मुदित इव मधुमासश्चतवनेषु परिवर्धते वृद्धिमिवामोति । नवमाधवीवितानेषु अतिमुक्तकवल्लीनिकुञ्जेषु विकसति । २६ तद्विकाश्यनुवातेन वसन्तः किल कृष्यते । २ * किंकिल्लिदलावलीषु अशोकपत्रश्रेणिषु लुठतीव । पत्रमय- २० सुखशय्यायां स्वपितीवेति ॥ ८६ ॥ ८७) अण्णण्ण-अन्यान्यवनलतानां गृहीतः परिमलो येन ९८ तेनानिलेन वायुना स्पृश्यमाना तरुणचूतलता पराङ्मुखी सती कुसुमाश्रुभिः पुष्पबाष्पैः रोदितीव । अथवा विमर्दोत्थः परिमल: इति । अपरापि तरुणी अन्यान्यवनिता परिमलानुषङ्गिणा प्रियेणालिङ्ग्यमाना पराङ्मुखीभूय स्थूलाश्रुपातै रुदितमिव व्यनक्ति । पवनप्रेखोलनयान्यदिक्षु विक्षिप्ता सहकारलता एवमुत्प्रेक्ष्यते ॥ ८७ ॥ १५ ८८) वियसिय-विकसितनिःशेषवनान्तरालपरिसंस्थितेन कामेन लब्धप्रसरैः प्रस्ता
A. २ = आयते. ३ = कर्तृभिः. B दीसउ. 'PB पफुल..१४ णिवहेसु. J महमासो. ' परियइ. P भूय', J चूय', B omits चूयवणेसु विसइ."विशतीव, P विसह व नव', J विसइ णव'. " B व णवमालईवियो [ = या] णेसु. १२ = वितानेषु. १२ p केकेल्लि, J कंकेलि, B किंकिल्लि. १४ = मुदित इव, P मुईउ, JB मुइउ. " B मासे. १६P मलेणानिलेन, JB मलेणाणिलेण. "B छुपंती..१८ = पुष्पाश्रुभिः "J रुयइ व परमुही. ° P भूयः, JB चूय. १ - विवर. २२ = विवशः क्रियते, P विवसिजइ, J वियसियइ, B वियसिजइ. २२ PB °सरेहि, J . सरेहि. २४ पसरेहि, B पसरेहि. " B आहूय तदुत्फक्तिरहस्यं. ६ B तदिकाश्यनुवानेन. २B किलि. २८ B योनितिस्वनिलेन. २B इवमुत्प्रेक्षते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org