________________
-७०]
लीलावई सूरो वि ण सत्तासो सोमो वि कलंक वज्जिओ णिचं । भोई वि ण दोजीहो तुंगो वि समीव-दिण्ण-फलो ॥ ६७ बहुलत-दिणेसु ससि व जेण वोच्छिण्ण-मंडल-णिवेसो। ठविओ तणुयत्तण-दुक्ख-लक्खिओ रिउ-जणो सबो ।। ६८ णिय-तेय-पसाहिय-मंडलस्स ससिणो ब जस्स लोएण। अकंत-जयर्स जए पेंट्री ण "परेहि सञ्चविया ।। ६९ ओसहि-सिहा-पिसंगाण वोलियो गिरिगुहासु रयणीओ।
जस्स पयावाणल-कति-कवलियाणं पिव रिऊणं ।। ७० तथा यो नतपरो नताः नमस्कृताः परे शत्रवो येनेति स कथं साहसिकः । अथ च नयो न्यायः तत्परः तन्निष्ठः । यद्वा नता: परे वैरिणो यस्येति । अथवा न च परे अन्ये वा" यस्येति । यदुक्तम् ।
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ साहसिकः शूरवृत्तिः । परलोकभीरुकोऽपि वी रकैरसः तथा चैव । परे ये लोकाः तेभ्यो भीर्यः स कथं वीरकर्मैकरसिकः। अथ च परलोकान्नरकादेर्भारुर्भयाकुलः। वीरश्च" दानधर्मयुद्धवीरः ॥६६॥ ६७) सूरो-सूर्योऽपि न सप्ताश्वः । अथ च शूरः पराक्रमी न सत्रासो निर्भय इति । सोमोऽपि नित्यं कलङ्कवर्जितः । चन्द्रः कलङ्कपङ्किल एव भवति । अयं तु सोमः स्पृहणीयदर्शनः । सह उमया कीर्त्या वर्तते सोम इति वा । भोग्यपि सोऽपि न द्विजिह्नः । अथ च भोगी भोगवान् न द्विजिह्वः खलः । तुङ्गोऽपि समीपदत्तफलः। विरोधराहित्ये तुङ्गो मानोच्चः सेवकानां तात्कालिकफलदायी च ॥ ६७ ॥२२ ६८) बहुलंत - येन व्युच्छिन्नमण्डलनिवेशो गतराष्ट्रः सर्वोऽपि रिपुलोकः तनुत्वदुःखलक्षितो दुर्बलः स्थापितः कृतः । क इव । बहुलान्तदिनेनामावास्यया शशी चन्द्र इव । सोऽपि तदा मण्डलरहितः क्षीणश्च भवति ॥ ६८ ॥ ६९) णियतेय-यस्य नरेन्द्रस्य शशिनः इव निजतेजःप्रसाधितमण्डलस्य अन्यच्चाक्रान्तजगतो जगति विश्वे परेण शत्रुणा लोकेन च पृष्ठं न सत्यापितं न दृष्टम् । चन्द्रपक्षे पृष्ठं परभागः । 'पृष्ठे वानुत्तरपदे' [हैम० २१ ८-१-१२९] इति पिट्ठी। [नरेन्द्रपक्षे] संग्रामे इति गम्यम् ॥ ६९ ॥ ७०) ओसहिगिरिगुहासु भूधरकन्दरासु ओषधिशिखापिशङ्गानां रिपूनां यस्य भूपस्य प्रतापानलकान्तिकवलितानामिव रजन्यो रात्रयः वोलिया व्यतिक्रान्ताः । सर्वापहारं नाशिता हि रिपवो भयाक्रान्ता गत्वा गिरिगुहासु शेरते स्म। तत्र च जाज्वल्यमानौषधीकान्तिपिङ्गल
-
-
'सत्रासः, वि ससाश्वः. २J कलंकि. २B दिनहलो. १ = कृष्णपक्षान्तदिने, B बलंतदिणेण. ५ = व्युच्छिा . ६ लक्खिडं, B लक्खिउ. " B रिउयणो. = आक्रांतजयस्य, द्वि' आक्रांतप्रयत:.
B पिट्टी. " PB परेण, J परेहि. " = दृष्टा. १२ = व्युत्क्रांता. २P पयावानल, JB पयावाणल. १B परो अन्ये. MB भीरुः कोपि. ११B shows some gap. B शिषापि.
ली. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org