________________
११५२
श्रीमान्परिवृतस्तदा IV. 39.14b श्रीमान्पर्वतसंनिभः V. 42.30b श्रीमान्पुष्पितकाननाम् IV. 33.4b श्रीमान्प्लवगसत्तमः V. 40.19d श्रीमानराजवरस्तेन III. 31.I7c श्रीमानरामः सलक्ष्मणः VI. 22.79d श्रीमान्रावणमन्दिरम् VI. 41.74b श्रीमान्वरमयाचत VI. 124.18d श्रीमान्सत्यप्रतिश्रवः I. II.2d श्रीमान्सन्नस्तदा बभौ II. 40.30 श्रीमान्समुदितस्तत्र IV. 42.26a श्रीमान्सीते वनस्पतिः VI. 123.42d श्रीमांश्चकायुधः प्रभुः VI. II7.13b श्रीमांश्च सह पत्नीभिः I. 13.4Ic श्रीवत्सवक्षा नित्य श्री: VI. III.13a श्रीविहीनानि सर्वशः II. 71.37d श्रीश्च त्वां वृणुते पद्मा II. 70.12c ,, धर्मश्च काकुत्स्थ VII. 37.9a श्रीस्त्वां भजति शोकनी VI. 33.26c श्रीः साक्षादिव पुत्रिके VII. 9.gd श्रुतकीर्तेर्महाबाहो I. 73.33a श्रुतधर्मपरा वरा II. 39.31b भूतपूर्व हि न मया VII. 18.12c श्रुतपूर्वा यदि त्वया VII. 12.6d मुतवन्तो जितेन्द्रियाः II. 100.15b श्रुतवानस्मि भार्गव I. 76.2b श्रुतवानात्मनि स्थितम् VI. 18.1d श्रुतवान्नष्टसंशयः IV. 17.27b श्रुतवान्बुद्धिमत्तरः II. 105.34d श्रुतश्च मन्ये वैदेह्या III. 58.14a श्रुतस्ते पापनिश्चयः VII. 13.32b श्रुतं कथयतो वचः IV. 15.15b , चापि प्रतिष्ठितम् V. 63.21b » . , , 64.34b , तव मया चैव II. 54.21c
| श्रुतं ते किंचिदप्रियम् II. 87.IIb
,,, गदितं मया IV. 58.gb ,, पूर्वमेतद्धि VII. 98.Iga ,, प्रत्यक्षमिच्छामि III. 74.20a ,, मया महातेजः II. 65.34a ,, वस्तदशेषतः IV. 56.9d ., वा घोरदर्शनम् VII. 73.9b , शीलं दमः शमः II. 33.12b , हृदि च निक्षिप्तम् VII. 51.25c श्रुतः कृष्णमृगो मया II. 56.28b , शब्दो मया भृशम् III. 45.2d , संनादनो मया VI. 27.18c श्रुता नु यादृशाः पूर्वम् II. 71.36d भ्रतार्थाश्चिन्तयिष्यामः V. 58.5c श्रुताश्च दृष्टा हि मया पराक्रमा V. 37.65a भुतास्ते बहवो गुणाः 1.65.34d श्रुतिभ्यश्च मया मुतम् VII. 63.4b श्रुतिमान्समदर्शी च VII. 2.33a श्रुतिीतायशस्विना II. 107.IIb श्रुतिर्हि श्रूयते पुण्या II. 29.17c श्रुतिसुखमात्मवता विनीतमुक्तम् I. 18.59b श्रुतिस्तु खल्वियं सत्या II. I04.15a श्रुतिः स्मृतिश्च धर्मश्च II. 25.10c श्रुतेन बालः स्थानेन II. I06.23a श्रुतो वै सर्वसैन्यानाम् VI. 34.27c श्रुत्वा कर्णसुखां वाणीम् V.63.28c , कर्तव्यता राजन् VII. 74.9a , किंपुरुषोत्पत्तिम् VII. 89.ra , क्रोधसमन्वितम् I. 58.1b , गतव्यथो रामः II. 19.19c श्रुत्वागस्त्यस्य कथितम् VII. 36.50a
, राघवः VII. 79.1b श्रुत्वागस्त्येरितं वाक्यम् VII. 4.ra श्रुत्वा गिरं तस्य महारथस्य VI. 46.48b , गोमायुनिःस्वनम् III. 57.10d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org