________________
११३३
शिलानां क्षिप्यमाणानाम् VI. 22.63a शिलापरिघतोमरैः VI. 55.25d शिला पर्वतसंकाशा IV. 46.7c शिलापादपवर्षाणि VI. 76.49a शिलापादपवृष्टिभिः VI. 2.22d शिलापादपसंकुलम् VI. 52.23d शिलापिधाना काकुत्स्थ III. 73.40a शिलाप्रहरणाः सर्वे I. I7.25c शिलाप्रहारभन्नाङ्गाः VI. 75.63e शिलाप्रहाराभिहतः VI. 43.4la शिलाभिरन्तर्दधतुश्च राक्षसम् III. 4.33d शिलाभिरुपशोभितम् IV. 27.8b शिलामिर्विविधाभिश्च VI. 52.9c शिलाभिश्च प्रहरतः V. 42.35c
" , 43.I0c , प्लवंगमाः VI. 73.40b , महाबलः VI. 82.10b
,, महाबलाः VI. 66.rob शिलाभिचूर्णयामासुः VI. 69.49c शिलाभिथूर्णिताः केचित् VI. 52.IIc
. , 53.240 शिलाभिः पादपैस्तथा IV. II.43d शिलामाकुर्वती तीर्खा II. 7I.3c शिलावर्षमिवाद्भुतम् VI. 80.27b शिलावर्षं महत्तस्या I. 26.17a शिलावर्षेण राघवो I. 26.16b शिलावषैर्दुमैरपि III. 26.2d शिलाश्च कपिकुञ्जरः VI. 70.8b
,, विपुला दीर्घाः VI. 58.9c ,, विविधान्दुमान् VI. 67.15b , शकलीकुर्वन् IV. 31.15a ,, शिखराणि च III. 61.21b
,, हरियूथपाः VI. 52.7d शिलाश्चाप्युपसंहरन् VI. 61.35b शिला चूर्णीकृतास्ततः V. 56.39b
शिलासंचयसंकटम् V. 56.35d शिलासंकटशालिनः IV. 67.36d शिलासमतला शिवा IV. 27.13b शिलासु विपुलासु ते V. 57.50b शिलाहस्ता युयुत्सवः VI. 81.7d शिलां तां पातयामास VI. 52.27c
, दृष्ट्वा महोदरः VI. 97.13b ,, सुमहती गृह्य VI. 43.38c शिलाः शैलस्य शोभन्ते II. 94.20a शिल्पिनां वरमव्ययम् VII. 5.18b । शिल्पिनो विश्वकर्मवत् VII. 13.3c शिल्पिभिः परिकल्पितैः VII. 42.7b
,, सुकृता दृढाः I. 14.26b शिवमित्यब्रवीद्धृष्टः VII. 46.1ga शिववारिवहां नदीम् II. 49.9b शिववैश्रवणावपि II. 15.21d शिवश्च तेऽध्वास्तु हरिप्रवीर V. 40.24d
, , ,, ,, 67.43d शिवं पृष्ट्वा च पार्थिवम् VII. 33.13b ,, शोकविनाशनम् IV. I.I04b शिवः पन्था बभूव ह VI. 22.30d ., सर्वेषु कालेषु II. 44.9a
, स्कन्दः प्रजापतिः VI. I05.8b शिवा घोरनिदर्शनाः III. 23.1od , घोरा महास्वनाः III. 23.6d , , ववाशिरे VI. 53.14d , , , , 57.35b शिवाभिरिष्टाभिरभिप्रसादिता V. 68.2gb शिवाभिरुपसंस्कृताः V. 14.25d शिवायुतं व्यालमृगैविकीर्णम् III. 3.26d शिवाश्चाप्यशुमान्नादान् VI. 23.IIC शिवाश्चाप्यशुभा वाचः VI. 4I.20c शिवासु सीमास्वनुशास्तु केवलम् II. 34:56c
शिवेन पुनरागते II. 52.87d _शिवे शिवशिरस्युत I. 43.5b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org