________________
१०२८
वेदमोत्तमानामपि चोच्चमानम् V. 7.IIc वेश्याश्वालंकृताः स्त्रियः II. 14.39d वेषो यश्च पराक्रमः I. I7.I9d वेष्टन्ते तस्य लाङ्गुलम् V. 53.6c वेष्टन्त्यो रणपांसुषु VI. II0.2b वेष्टमान इबोरगः VII. 86.3d वेष्टयन्निव वृक्षाप्रान् IV. 1323c वेष्टितं काञ्चनैः पटैः III. 26.Icc
, मेरुशिखरे V. 49.14c ,, लोमहर्षणः VII. 28.30b ,, शणवल्केश्च V. 58.152c वेष्टितार्जुनवस्त्रं तम् V. 32.1c वैकृत्यमुपपद्यते V. II.4Id वैक्लव्यमवलम्बितुम् VI. 46.36b वैक्रव्यं च महद्भवेत् VI. I0I.35d ,, त्यज्यतामिति III. 21.5d , न कथं भवेत V. 2.39b " ,,, मम V. 30.39b ,, योऽनुवर्तते IV. 7.Iob वैखानसाः वालखिल्याः III. 6.2a वैजयन्त मिति ख्यातम् II. 9.12c
, श्रुतम् VII. 55.6b बैतसो भाग इध्यते I. 14.39d वैदर्भदुहिता राम I. 38.3a वेदा जनयामास I. 32.2c वैदिकाध्ययने रताः I. 18.36d वैदिकान्द्विजसत्तमानू VII. 94.8d वैदिशे शत्रुघातिनम् VII. 108.IIb वैदूर्यकृतवेदिकैः V. 3.8d वैदूर्यकृतसोपानम् VII. I3.5a वैदूर्यकृतसोपाने: V. 3.10a वैदूर्यगिरयो यथा IV. 13.24d वैदूर्यगुलिकाचितम III. 64.44d वैदूर्यतरलं कण्ठे VII. 40.25c वैदूर्यप्रवरच्छदाम् III. 53.20d
| वैदूर्यप्रस्तर स्निग्धम् III. 35.18c
वैदूर्यमणितोरणम् VII. 15.36b वैदूर्यमणिमन्ति च IV. 50.31d वैदूर्यमणिवेदिकम् VI. I 21.24b वैदूर्यमणिसंनिभैः VII. 42.13d वैदूर्यमयकूबरम् III. 22.13d वैदूर्यमयकूबरः VI. I02.10b वैदूर्यमयचित्रे च VI. 128.76c वैदूर्यमयतोरणा III. 48.IId वैदूर्यमयवेदिकान् IV. 50.27d वैदूर्यरजतोक्षितम् VII. I4.2.11) वैदूर्यविमलेस्तोयैः IV. 13.7a | वैदूर्यविमलोदका IV. 1.3b. वैदूर्यसंकाशखुर: III. 42.18a वैदूर्यसमलंकृतः VI. 80.14d वैदयैश्च वरासनैः V. I0.2b
,, ,, VI. I2I.285 वैदेशिकनिवासिनाम् I. 13.2d वैदेहमिदमब्रवीत I. 70.16b
, , 73.10d वैदेहराजन्यमुता II. 104.2.1a वैदेहस्तु ततः स्मृतः VII. 57.20b वैदेहस्य तथा विभोः V. 66.6d
, महात्मनः V. 33.16b ,, सुता राज्ञः V. 5I.7c वैदेहं मिथिलाधिपम I. 74.2b ,
VII. 38.2b ,, सपुरोधसम् I. 70.19b वैदेही कुशली राम: V. 34.2c ,, , VI. II3.7a , जनकात्मजे III. 45.30d
परिपृच्छसि V. 35.6b रमसे कच्चित् II. 94.18a वरुणालयम् VI. 123.17d क्वेशनाशिनी III. 64.4d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org