________________
१०५९
विद्युजिहं महाजिह्वम् VI. 31.40c
, महाबलम् VI. 31.6b
, समानय VI. 31.38b विपुज्जिह्वाय राक्षस: VII. 12.2d विद्युजिह्वोऽत्र निहतः VI. 123.13a वियुजिह्वो द्विजिह्वश्च VI. 89.I3c
, निशाचरः VI. 31.gb विद्युजिह्वोपमांश्चापि VI. 99.48a विद्युतं जलदे यथा I. 63.5d विद्युत्केशमिति श्रुतम् VII. 4.I7d विद्युत्केशरतार्थिनी VII. 4.24f विद्युत्केशाद्गर्भमाप VII. 4 23c विद्युत्केशाय राघव VII. 4.21d विद्युत्केशो निशाचरः VII. 4.22b
, हेतिपुत्रः VII. 4.18a विद्युत्पताकाः सबलाकमाला: IV. 28.20a विद्युत्पिनदं स विहङ्गजालम् V.7.Id विद्युत्प्रभं किंकरवज्रवेगम् VI. 59. Igb
, दीप्तमिवात्मभासा VI. 65.30b विद्युत्सदृशवर्चसी VI. 60.61b विद्युत्संघातपिङ्गलम् V. 32.Id विद्युत्सौदामनी यथा III. 52.14d
" , 74.34d
, VII. 32.56d विद्युदैरावताचिष्मत् VI. 76.39c विद्युद्गणविभूषितः V. I.52d विद्युद्घनमिवाविश्य III. 52.24c विद्युइंष्ट्र च वानरम् VI. 73.59d विद्युद्भिरभिताडितम् IV. 28.1b विद्युद्भिरिव तोयदः VI. 7I.I4d __, , , III.44b
, नद्धानि VI. 75.22a
,, विक्षिप्तैः I. 43.22a विद्युदाशिगिराविव V. 46.27d विद्युद्रूपस्य भीमस्य V. 6.23c
विद्युन्मण्डलवान्मेघः III. 35.10c विद्युन्मण्डलसंकाशम् III. 52.29c विद्युन्मण्डलसंनद्धाः VI. 42.36c विद्युन्मालासमाकुलैः VI. 99.28d विद्युन्मालासमावृतम् VI. 102.59b विद्युन्माली निशाचरः VI. 43.37b
, , ,, 39b
" , 4I " महास्वनः II. 67.9b
रथस्थस्तु VI. 43.35a
हतश्चात्र VI. I23.7a विद्युन्मालेश्च संपाते IV. 33.10a विद्युन्मालेस्तथैव च V. 6.19d विद्येत कश्चित्तव वीर तुल्यः V.52.17c विद्ये तेजःसमन्विते I. 22.19d विद्येव तनुतां गता V. 59.3rd विद्योतमानान्स च तान्सुरूपान् V.5.16c विद्रवत्सु तदा तेषु VI. 79.8a विद्रवध्वं प्लवंगमाः VI. 82.3b विद्रवन्ति ततस्ततः VI. 71.8d ,, ततः सर्वे VI. 97.36c , दिशो दश III. 42.29b , परित्रस्ताः III. 48.7c , भयाद्भीताः I. 55.22c , भयार्दिताः VII. 20.30b
यतस्ततः VI. 61.6d , सदा भीताः III. 48.3c विद्रवन्ती यतस्ततः VI. 69.79d विदविष्यन्ति वानराः VI. 65.14b विद्रावयामास चमू हरीणाम् VI. 67.153d विद्राव्यमाणा वसुना VII. 27.5re विद्राव्य राक्षसं सैन्यम् VI. 52.32a
, वानरी सेनाम् VI.68.2c , शरवर्षेण VII. 7.9a , हरिवाहिनीम् VI. 99.IIb
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org