________________
१०५८
विदुरिन्द्रजितो युधि VI. 44.30b विदुषः क्षत्रचारित्रे II. 8.8a. विदुस्ते सर्वकार्याणि II. I00.20c विदूषयसि मां धर्मे IV. 18.43c विदेशेष्वपि विज्ञाताः I. 7.17c विदेहकन्यारहितो यथा त्वम् IV. 24.35d विदेहजादर्शनजेन कर्मणा IV. 43.6od विदेहत्वमुपागतम् VII. 56.7b विदेहराजस्य सुता II. 66.9a
, सुताम् II. 95.2c
, सुता यशस्विनीम् VI. 31.45c विदेहराजो नूनं माम् III. 62.13c विदेहस्य पुरातनम् VII. 58.2b विदेहानभ्युपेयिवान् I. 69.7b विदेहेषु महायशाः I. 75.20d
, वसत्यसौ I. 68.15d विद्धगात्रः शितैर्बाणैः VI. 74.17c विद्वमन्योन्यगात्रेषु VI. 79.26a विद्धं भास्कररश्मिना V. 44.8d
, मृगयुना वने II. I0.26b विद्धि नः सगरात्मजान् I. 40.29b ,, नौ वनगोचरौ III. 3.3b ,, प्रणि हितं धर्मे II. 50.44c विद्धिमामृषिभिस्तुल्यम् II. I9.20c विद्धि मां कृतनिश्चयम् VII. I08.14d
" " , , , 22d ,, ,, पुष्पकं प्रभो VII. 41.3d ,, वैवस्वतक्षयम् IV. 22.5d विद्धो मर्मसु मार्गणैः VI. 45.22b
,, रुधिरसिक्ताङ्गः III. 28.250 विद्ध्वा बाणेन वक्षसि VI. 46.19b विद्म पूर्वं यथाश्रुतम् II. 35.18b विद्यते गोषु संपन्नम् VI. 16.9a ,, ज्ञातितो भयम् VI. 16.9b , तस्य संग्रहः VI. 17.67d
विद्यते त्रिदशेष्वपि V. II.3d
" ब्राह्मणे तपः VI. 16.gd , यत्तवाश्रमे I. 52.16b , शत्रुसूदन V. 52.IIb , सत्पथे स्थितः II. 44.26d
, स्त्रीषु चापल्यम् VI. 16.9c विद्यमानेषु दुर्बुधाः II. I00.39b विद्यया परिजप्य च VI. 46.34b विद्या च गुरुशुश्रूषा II. I2.30c विद्याद्वयमधीयाने I. 22.10a विद्याधरगणैरपि IV. 67.45d विद्याधरगणैर्वृते V. I.169b विद्याधरमहर्षयः VI. 69.68d विद्याधरा मदक्षीबा: VII. 26.8a विद्याधरेषु नागेषु V. 51.40c विद्याधर्मः समुत्पेतु: V. 56.46c विद्या पुत्राः सुखानि च II. 30.36b विद्याभिर्मन्त्रयुक्ताभिः VI. 50.28c विद्यामावर्तनी पुण्याम् VII. 88.20c विद्यावानपि येनेन्द्रः VII. 29.29c विद्याविनीता हीमन्तः I. 7.6c विद्याश्च विविधास्तथा I. 53.1.d विद्यासमुदितो रामः I. 22.22c विद्यास्नातस्य धीमतः II. 82.11b विद्यास्वभिविनीतो यः VI. 35.7a. विद्यां प्रशिथिलामिव V. 15.38d विद्युच्चलितवर्चसः III. II.I5d विद्युच्चलितवर्चसा II. 23.320 विद्युचलितवर्चसाम् VI. 60.3b विद्युजिह्वद्विजिह्वानाम् V. 6.25c विद्युज्जिह्वस्तदागृह्य VI. 31.39a विद्युज्जिह्वस्य घोरस्य V. 54.13c विद्युज्जिह्वस्य भवनम् V. 6.19c विद्युजिडं च मयाज्ञम् VI. 31.7a
, बलोत्कटम् VII. 23.18d
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only