________________
१०५५
विच्छिन्नाश्च विकीर्णाश्च VI. I00.6oa विच्छिन्नमृदितस्रजः V. 9.47b विच्छिन्नः का चनो ध्वजः III. 28.23b विच्छिन्नैः शूलपट्टिशैः III. 25.45b
, समरे भूमिः III. 25.45c विजगहेऽत्र कैकेयीम् VI. 32.30 विजज्वाल स वासवः VI. 6I.I8b विजज्ञे धरणीधरान् III. 14.32b विजज्ञेऽप्यात्मसंभवाः III. I.4.21b विज सापि भामिनी III. 14.20b विजघान महावेगान् VI. 88.30c विजनं वनमाश्रितः II. 58.7d विजनेऽपि वने सती II. 60.Iod
, ,, सीता II. 60.7a विजने मन्त्रिसंनिधौ VI. I0. I2b विजयच्छत्रशोभितम् VI. 40.4b विजयन्निव निर्घातान् VI. 66.2C विजयस्वार्यपुत्रेति VI. 32.35a विजयं दर्शयन्ति च VI. 80.9d ,, प्रदिशन्तु ते II. 15.22b , प्राप्तवानसि VII. I.24d , यान्यदर्शयन् VI. 73.22d ,, राघवस्य च V. 27.42d
, समनुप्राप्तम् VI. 4.7c विजयाकाङ्क्षिणस्तुभ्यम् VII. 70.3c विजयाय बलैर्वृतः VI. 92.62d विजयायाभिनिर्याहि VI. 57.7c विजयायाविचारयन् VI. 59.5b विजयार्थ रसातलम् VII. 20.Igb विजयी स्वपुरं यायात् V. 39.29c
, स्वपुरी रामः V. 68.12c विजयेत महीं राजा VI. I28.II3c विजयेथा न संशयः VII. I.18d विजयेनाभिनन्दन्तः VI. 90.90c विजयेनाभिनिष्क्रान्तौ VI. 90.2c
विजयो नास्ति नैष्टिक: VI. 46.31b विजयोऽपि हि मे शुर VI. IOI.Ioa विजयो मधुमत्तश्च VII. 43.2a
, वा क्षयोऽपि वा VII. 23.9d विजहार कुबेरवत् II. 35.26d
, वहूनृतून् I. 77.25d विजहिष्यति जीवितम् V. 13.2gd विजहतुस्तो मुदितो महावने III. 3.340 विजहे लोकमुन्दरी VII. 88.6b विजानन्ति शुभाशुभे III. 66.15d विजानाति न संशयः V. 42.gd विजानामि महाकपे V. 37.42b विजिगीषु सुहृत्कच्चिन् V. 36.17b विजिगीषु बले स्थितम् VI. 9.Iob विजितारिः सदारश्च IV. 28.57c विजित्य तरसा लोकान् II. 106,27c
,, नरवाहनम् III. 32.14d ,, पृथिवीं सर्वाम् V. 20.Ita
, शत्रून्द्रक्ष्यामि VI. 5.12c विजृम्भमाणः सहसोत्पपात VI. 60.56d विजेतुं रघुनन्दनः VI. 85.34d विज्यं कृत्वा महद्धनुः III. I.Iob विज्वरः पूतपाप्मा च VII. 86.18c
, प्रमुमोद ह I. I.85d विज्वराः शान्तकलुषाः VI. go.88c विज्वरो विगतामर्षः VII. 65.14c विज्ञः कार्यविनिश्चये IV. 40.18b विज्ञातव्यं न जानीते VII. 16.24c विज्ञातस्त्वं हि मे राजन् VII. 17.18a विज्ञातं तपसा मया III. I3.16b ,, ते मया दूत VII. I3.34c
, , , भद्रे VII. 9.21c विज्ञातायुर्द्विजोत्तम VII. 78.7b विज्ञातार्थविभागवित् II. I.28b | विज्ञातुमुपचक्रमे V. 18.25d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org