________________
९८८
रेणुशोणितसंवीतम् IV. 23.140 रेतस्तन्महदद्भुतम् VII. 56.21b रेमिरे तत्र राक्षसाः VII. 12.27d रेमिरे मुदिताः सर्वाः I. 77.14a रेमे चन्द्रमसः सुतः VII. 89.7d ,, जनकराजस्य II. 55.31c , तु साध पतिना VII. 4.25a रोचतां ते महाबाहो VII. I00.I3e
,, रघुनन्दन VII. 84.2d रोचते त्वद्वचो नित्यम् VI. 65.5c ,, प्रतियाम्यहम् V. 35.87d , मे तथा प्राज्ञ II. 46.24c ,, यत्तदुच्यताम् VI. 19.36d , यदि ते वाक्यम् III. 34.24a , , मे सख्यम् IV. 5.IIa रोचयन्ति स्म तं यज्ञम् VII. 90.14a रोचयस्यभिरामस्य II. 12.24a रोचयस्व धनेश्वर VII. 13.29b
, महामते III. II.43d रोचयस्व वचो मम III. 55.18b रोचयामास तत्र वै VII. 12.17b रोचये वीर वैदेही VI. I0.22c रोदनादतिनिःश्वासात् V. 33.10a रोदसी संपफालेव VI. 22.6c रोमकूपेषु म्लेच्छाश्च I. 55.3c
, सर्वेषु I. 56.18a रोमज वालजं चर्म VI. 75.12a रोमपाद इति श्रुतः I. II.4b रोमपादमुवाचेदम् I. I0.2a रोमपादश्च वीर्यवान् I. II.23b रोमपादसमीपगम् I. II.15d रोमपादं सुसत्कृतम् I. 13.25b रोमपादः प्रतापवान् I. 9.7d रोमपादेन चाख्यातम् I. II.I7c रोमभिर्निशितैस्तीक्ष्णैः III. 69.28a
रोमशस्य च रक्षसः V. 54.12d रोमहर्षकरं दृष्ट्वा IV. 64.6c रोमहर्षकराण्येव VII. 36.24c रोमहर्षणदर्शनाः V. 17.17d रोमहर्षमनुप्राप्ताम् VII. 26.30c रोमाण्यस्थि च वर्जितम् IV.17.38b रोम्णां ते नावगम्यते IV. 60.18b रोषगद्गदया वाचा VI. 29.6c रोषदर्यान्वितो हरिः VI. 56.20b रोषदीप्तेन चक्षुषा III. 56.rob रोषदोषपरीतात्मा V. 55.20c रोषदोषात्प्रदर्शितम् V. 55.15b रोषमाहारयत्तीव्रम् I. 60.20a
, III. 30.19c रोधमेवानुवर्तता VI. II6.14b रोषरक्तान्तलोचन: III. 30.20b रोषरोदनताम्राक्षी III. 53.2a रोषविस्फारितेक्षणम् II. 22.Id रोषवेगप्रकुपितः IV. 33.26a रोषसंरक्तनयनः VI. 24.35c रोषस्थानमनिन्दिते VI. 33.33b रोषं च संपरित्यज्य VI. 63.30e ,, हर्ष च दैन्यं च VI. II4.I7c रोषात्तु ताम्रनयनः VII. 16.12a रोषात्खरतरस्वरः III. 30.13d रोषात्प्रस्फुरमाणोष्ठः IV. 31.17a रोषात्संरक्तलोचनः VI. 88.43d रोषादभ्यखनन्सर्वे I. 40.24c रोषादश्रूण्यवासृजत् VII. 68.8d रोषाद्वचनमब्रवीत् I. 48.26d रोषान्वितं वाचमुवाच रक्षः VI. 59.93d रोषाभिभूतः क्षतजा गात्रः VI. 67.87c रोषामर्षपरीतात्मा V.53.9a रोषितः शरवर्षेण VI. 58.43a | रोषिता इव पन्नगाः VI. 58.38b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org