________________
रूपयौवनसंपदा V. I0.53d रूपयौवनसंपन्नम् V. I0.IC रूपयौवनसंपन्ना V. 18.26c
,, VII. 30.37a रूपयौवनसंयुताः I. 32.15b रूपलक्ष्मणसंपन्नौ I. 4.Ila
V. 35.30a रूपवत्यः स्वलंकृताः I. 10.5b
" , , 32.12b रूपवन्तमिवानिलम् V. 9.20b रूपवन्तौ समाहितौ VII. 58.10b रूपवानिव रुद्रस्य VI. 75.45c रूपवान्सुभग: श्रीमान् V. 34.30a रूपव्याभाषणेन च IV. 2.24d रूपश्रेष्ठतया ह्येषः III. 43.25c रूपश्रेष्ठा महाबलाः III. 43.12d रूपसंलापशायिनाम् V. II.9b रूपसंलापशीलेन V. II.70 रूपसंहननं लक्ष्मीम् III. I.I3a रूपस्य तु विपर्यासम् VII. 2.22c रूपस्यास्य भविष्यति III. 18.4d रूपस्यैव प्रतिक्रिया VII. I7.4d रूपं कृत्वा स राक्षसः III. 42.20d ,, च ते प्रजाः सर्वाः VII. 30.38a , चानुपमं कृत्वा VII. 13.23c , चाप्रतिमानुषम् V. 33.13b ,, चैवाश्विनोरिव VII. 37.5b , तस्य च कीदृशम् V. 35.4b ,, तेजः समावृतम् VI. 59.27d , तेऽनुपमं भीरु VII. 17.5a , दृष्टवाऽपसर्पेयुः II. 29.4c , प्रहरणानि च VI. 25.31d , बिभ्रति सौमित्रे III. 5.17c ,, यथा शान्तमहार्णवस्य IV. 28.17d , लोकविगर्हितम् II. 71.30d
रूपं विद्युद्गणोपमम् IV. 30.74d ,, श्रियं स्वामिव दर्शयन्ति IV. 28.46d रूपाजीवाश्च वादिन्यः II. 36.3a. रूपाणां शतसाहस्रम् VII. 15.30c रूपाणि चित्राणि च विक्षिपन्ति V. 5.12c
,, प्रचकाशिरे VI. 69.77b रूपाण्येतानि जज्ञिरे VI. 95.46d रूपान्तरमुपागम्य V. 34.I0c रूपिणीं मृत्युमात्मनः III. 54.12b
,, विषसंयुक्ताम् II. I2.76c रूपेण रुचिरप्रभाम् V. 15.20b रूपेणानेन धर्षितः III. 71.4b
, शोभिता VII. 88.14d रूपेगाप्रतिम भुवि I. 35.13d
, , 72.5b
, VII. 58.70 रूपेणाप्रतिमा भुवि I. 32.14b " , III. 34.20b
, IV. 66.9b , , VII. 87.26d
लोके V. 12.20a रूपेणाप्रतिमा तत्र I. 63.50
, भुवि VII. 80.4b रूपेणाभ्यधिकास्ततः VI. III.27b रूपैरसुखदर्शनैः II. II6.14d रूपौदार्यगुणैः पुंसाम् II. 3.29a रूप्यकोपहितैश्वित्रैः V. 6.4a रूप्यचामीकरैरपि V. 9.23d रूप्यधातुतनूरुहम् II. 42.33d रूप्यप्रव लैश्च तथा विहङ्गाः V. 7.12b रूप्यस्फटिकसंनिभम् III. 73.17d रेजतुः सव्यदक्षिणे VI. II.12b रेणुका जननी स्वयम् II. 21.33b रेणुध्वस्तमिव ज्योतिः VII. 13.24c रेणुर्जलधरारुणः III. 23.14d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org