________________
रक्तपल्लवपुष्पाभ्याम् V. 22.28c रक्तपीतसितानि च V. I.I7od रक्तमाल्यमहादामम् VI. 65.20a रक्तमाल्यविभूषिताम् VI. 70.52b रक्तमाल्यानुलेपन: I. 62.10b
,, II. 60.15b
, V. 27.2Id रक्तमाल्यानुलेपना: V. I.25b रक्तमाल्याम्बरधरः V. 22.25c
" ,44.2a रक्तवासाः पिबन्मत्तः V. 27.20a. रक्तं निवसनं गृह्य V. 27.33c ,, रुधिर विस्र वैः VI. III.37d रक्तः सर्वभवोद्भवः VI. 105.14d रक्ता इव महोरगाः VI. 90.2od
" , , , , 45d रक्ताः कुरबकास्तथा IV. 1.82b रक्ताक्षः प्रियदर्शनः II. 88.19b रक्ताक्षाः पुष्कराक्षाश्च V. I.25c
, सुबहुव्यामाः VI. 65.38a रक्ताक्षी वाक्यमब्रवीत VII. 24.26d रक्ता:भीमदर्शनेः V. 49.5b रक्ताक्षो दुन्दुभिस्वनः III. 31.16b रक्ताक्षौ दीनभाषिणौ II. 77.26b रक्ताङ्गाः पद्मरेणुभिः IV. 50. Iob रक्तान्ते कृष्णतारके III. 46.18d रक्तान्रजयितुं तदा II. II2.IId रक्ताभरणभूषितम् VI. 40.4d रक्ता मधुरकण्टिन: VII. 26.7b रक्ताम्बरधरस्तस्थौ III. 49.9c रक्ताम्बरधरां बालाम् VI. II8.3c रक्ताम्बुरुहलोचनम् VII. 8.9b रक्ताश्वेतान्सितांश्चापि V. 6.3IC रक्तास्यनयनो भीमः VI. 86.16c रक्तास्यं दुन्दुभिस्वनम् I. 16.12b
रक्त क्रोधाग्निनापि च VI. 92.20b
, नेत्रे बभूवतुः III. 49.5d रक्तैः किसलयैस्तथा IV. 50.26d रक्तोत्पलवनैश्चात्र IV. 43.39c रक्तोष्टं दुन्दुभिस्वनम् I. I8.IId रक्तोष्णीषधराः स्त्रियः VI. 80.6b रक्षकस्त्वं सह भ्रात्रा III. I0.16a रक्षणार्थ कुमाराणाम् VI. 69.16c
, च देहस्य V. 50.16a
, सहायता II. 46.9d रक्षणीयान्नरेन्द्राणाम् II. 50.10a रक्षणीया प्रयत्नेन III. 62.18c
, विशेषेण III. 50.7a रक्षणीयास्त्वया शश्वद् III. I.2IC रक्षणीयो महाबलः IV. 18.52d रक्षणी राक्षसीस्तदा VI. 47.5d रक्षतः सर्वतापसान् VI. 124.10b रक्षता तु मया वृत्तम् VI. II5.16a रक्षता राघवौ युवाम् I. 30.4b रक्षते न प्रजाः कथम् VII. 74.31b रक्षध्वमिति मानवाः VII. 4.IId रक्षन्ति मुनिपुङ्गव I. 20.13b
, स द्विजोत्तमाः VII. 57.IIb रक्षन्ती रावणादिष्टा VI. 33.3c
, शीलमात्मनः V. 13.IIb रक्षन्तु त्वां विशालाक्षि III. 45.34a
,, वनवासिनम् II. 25.25d रक्षन्ते भीमविक्रमाः IV. 42.23d रक्षन्त्वद्य समंततः II. 4.24b रक्षन्प्रत्ययमात्मनः III. 9.I9d रक्ष प्राणान्महाबल IV. II.30d ,, राक्षसभर्तारम् III. 48.17a , सर्वानिमाल्लोकान् I. 36.IIC रक्षसः सह राक्षसैः VI. 55.13d रक्षसा कामरूपिणा III. 49.24d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org