________________
८६९
यत्त्वं कथमिदं मोहात् VI. I04.7a , जीवसि रावण VI. 59.64d , ज्येष्ठः सुतो मम II. 34:38b , राघवनन्दनम् VII. 41.8b ,, राज्यमवाप्स्यसि II. 5.9b ,, समभिरक्षितः II. II.19b ,, संतापमागतः VII. 47.9b ,, हरिगणेश्वर IV. 32.10b यत्त्वां पश्यामि राजानम् VI. 127.55c , पुत्रक पश्येयम् II. 24.37c , विजयिनं राम VII. 38.28c ,, संचोदयति मे II. 24.35c
, संप्रेषयाम्यहम् V. 48.13b यत्त्विदं भवता किंचित् II. 50.43a यत्नतः परिहर्तव्या II. 91.7% यस्नतस्ते हरिश्रेष्ठाः VI. I00.4Ic यत्नतो मन्त्रिभिः श्रुतम् IV. 9.20d यत्नमास्थातुमर्हति V. 52.20f यत्नवन्तो यवद्वीपम् IV. 40.30a यत्नवान्भव पुत्रक VII. 79.10b यत्नवांश्च भविष्यामि I. 67.14c
, स दुष्टात्मा IV. 8.34a यनवान्स हरिश्रेष्ठः V. 3.3Ic यत्नं कर्तुमिहार्हथ VI. 60.12d ,, कुर्वन्ति दर्शने I. I0.7d
, चेष्टेऽहमुत्तमम् V. 12.12b यत्नात्प्रविविशुर्गुहाम् VI. 60.25d यत्नात्सुपरिरक्षितः V. 65.22b यत्नान्मृगयमाणस्तु III. 60.10a यत्नावेक्ष्यतला महीम् VI. 95.Igd यत्नेन महता कृतः VII. 71.9b , ,, भूयः IV. 61.13a
, , यस्मिन् IV. 61.12c यलेनापि च गौरवात् II. II8.40b यत्नेनाभूच्च पार्थिव VII. 67.25d
| यस्नैश्च प्रतिपूर्णानि II. I00.53c यत्पथ्यं तत्करिष्यति VI. 67.78d
,, तन्न रोचते III. 53.17d यत्परित्यक्तुकामस्त्वम् II. 30.5c यत्परोऽस्य विगई येत् III. 50.8b यत्पापं गुरुतल्पगे II. 75.45b ,, परिकल्प्यते II. 75.44b
, लभते तत्स्याद् II. 75.57c यत्पित्रा जीवता मम II. III.28b यत्पुरा त्वग्निसंनिधौ II. II8.8b यत्पूर्वमवरं च यत् VII. 74.13b यत्पूर्व समुपस्थितम् I. 45.23d यत्प्रकाममलं भवेत् II. 3.14d यत्प्रधानस्त्वमागतः III. 45.9b यत्प्रधानासि तत्पापम् II. 74.Ira यत्प्रसङ्गाद्विमुह्यसि II. 23.IId यत्प्रसादेनाभिषिक्तम् II. 6.24c यत्प्राप्तं चरता वने I, 3.5b यत्प्राप्तं तत्र तत्त्वतः I. 3.3d यत्र कर्म च कुर्वते VII. 93.6b ,, गच्छत्युपादातुम् III. 9.20a ,, चायतलोचना IV. 59.6d , चैव च दीयते VII. 9.IIb ,, जातो महातेजाः I. 36.19a ,, , महासेनः VII. 87.10c ,, तच्छ्रुतमप्रियम् II. 87.Id , तत्प्रस्तुतं रणम् VII. 22.8d , तत्र निवत्स्यथ VII. 64.14b ,, तिष्ठति तद्धनुः I. 67.13b , , धर्मज्ञः IV. 42.48a " , राघव VII. 64.6d , ,, रावणः VI. 41.35b ,, तिष्ठाम्यहं तत्र III. 48.8a ,, ते कपिकुञ्जराः V. 62.22d ,, नाभिजानीयुः V. 37.58c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org