________________
६९३
प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् III. 58.19d प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् IV. 30.84b प्रतिश्रुत्य करिष्यति I. 21.8a प्रतिषिद्धा दिशो गताः V. 62.16b प्रतिषिद्धोऽपि मर्यादाम् VII. 36.32a प्रतिषिध्य शुभं छत्रम् II. I9.34a प्रतिषेधयितुं शक्ती VI. 13.6c प्रतिष्ठमानाः कृच्छ्रेण VI. 60.25c प्रतिष्ठा काक्षिता मया VI. 50.18b ,, जीवितं यावत् VII. 94.27c प्रतिष्ठानमवाप्तवान् VII. 90.24b प्रतिष्ठानं यशस्करम् VII. 90.22b प्रतिष्ठाने इलो राजा VII. 90.23a ,, पुरवरे VII. 59.19c
, पुरूरवम् VII. 56.26c प्रतिष्ठापयितुं त्वयि II. 32.9d प्रतिष्ठाप्य पुरे ततः VII. 107.18b प्रतिष्ठास्यति शाश्वतम् II. 60.21d प्रतिष्ठितां द्वादशभिः VI. 48.12c प्रतिष्ठिता महाबाहो VII. 83.10c प्रतिष्ठितो वानरराजसिंह: V.54.48b प्रतिष्ठेतापरेऽहनि II. I08.5d प्रतिसंदिश मां देवि VI. II3.46c प्रतिसंहरते करम् III. 16.21d प्रतिसंहारय क्षिप्रम् II. 22.26c अतिसंहृष्टमानसाः IV. 63.14d प्रतिसंहृष्टसहि V. 34.5c प्रतिसूर्य इवोदितः V. 43.4d प्रतिस्रोतः प्रधावति VII. 32.5d
,, समागताम् II. 55.5b प्रतिस्रोतस्तृणाग्राणाम् II. 65.15a प्रतिस्रोतामनुव्रज III. 5.36b प्रतिहसि ममाज्ञां त्वम् VII. 59.14c प्रतिहार तर नाम I. 28.4c प्रतिहारं विसर्जय VII. I03.13d
प्रतिहारस्ततस्तूर्णम् VII. I.9c प्रतिहारी त्वथोवाच II. I0.20c प्रतीकारेण युज्यते IV. 28.64b प्रतीक्षते तस्य पुनः स्म निर्गमम् II. I7.22c
,. त्वां स्वजन: II. 79.4c .., सुसंत्रस्ता VII. 80.18c प्रतीक्षमाणमव्यग्रम् II. 34.25a प्रतीक्षमाणस्तं मासम् IV. 45.4a प्रतीक्षमाणस्त्वामेव III. 7.9a प्रतीक्षमाणा भर्तारम् VI. I2.19a
,, सहलक्ष्मणं तदा III. 46.38b प्रतिक्षमाणां स्वामेव VI. 34.16c प्रतीक्षमाणोऽभिजनं तदार्तम् II. 33.29a प्रतीक्षमाणो मनुजेन्द्र पत्नीम् V. 14.52b प्रतीची तु दिशं शुभाः I. 43.13d ,, दारुणां दिशम् VII. 65. 4d , दिशमाश्रित्य III. 73.2c ,, नृवरात्मजो III. 9.Id प्रतीचीमादिशद्दिशम् IV. 42.5b प्रतीच्छ चैनां भद्रं ते I. 73.27a प्रतीच्छतु मया कृताम् I. 52.14b प्रतीच्छ नरशार्दूल I. 27.17c प्रतीच्छन्तीति नः श्रुतम् II. I09.18d प्रतीच्छ पाणिं गृह्णीष्व I. 73.31a
,, मम भद्रं ते I. 28. I0c प्रतीच्छस्व ममोद्यतम् VII. 62.21d
, मया धृतम् IV. 10.3d प्रतीतः प्रियदर्शनः IV. 17.26b प्रतीतरूपो भरतोऽब्रवीद्वचः II. 90.24b प्रतीतवेगः पवनात्मजः कपिः IV. 66.38b प्रतीता रघुनन्दन II. I07.14b प्रतीतां हतविद्विषम् II. 8.10b प्रतीन्धकस्य धर्मात्मा I. 7I.9c प्रतीयात्कोऽद्य मामाजी VI. 92.29c | प्रतीहार्या वचः श्रुत्वा II. I0.21c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org