________________
५७३
नहीच्छेयमधर्मेण II. 97.7c नहीदानीं त्वमिच्छसि II. 37.19d नहीदृशं भयं किंचित् VII. 25.42c नहीयं विचिता मया V. 13.53d
,, हरिमिर्लङ्का VI. 20.12a नहुषः सत्यविक्रमः II. II0.33b नहुषश्च महीपतिः I. 70.42b नहुषस्य च नाभागः II. II0.33c
,, ययातिस्तु I. 70.42c
,, सुतो राजा VII. 58.7a नहुषो धुन्धुमारश्च II. 64.42c
,, यस्य पुत्रस्तु VII. 56.27c न हृष्टो लभ्यते कश्चित् II. 4I.I6c ,, हेतुमुपलक्षये II. 58.29d ,, हेतुर्न पराक्रमः IV. 25.7b नद्य कार्यतमं किंचित् II. 35.6a नह्यकृत्वा हरिपतेः IV. 65.30a न ह्यतिक्रमितुं शक्तः II. 9.26a ,, ह्यतो धर्म चरणम् II. I9.22a ,, यत्र यानेदृश्यन्ते II. 7I.24c ,, ह्यत्राविदितं किंचित् V. 2.42c ,, ह्यदग्धः प्रदृश्यते V. 55.IIb ,, , , ,, 58.159b ,, ह्यदत्तां महीं पित्रा II. 37.30a ,, ह्यधर्मेण युज्यते II. 96.24b ,, घनाथा वयं राज्ञा II. 24.22a ,, ह्यनिष्टोऽनुशास्यते III. I0.21b ,, ह्यन्तमधिगच्छतीम् V. 30.7d ,, ह्यन्यत्र ममावासः II. 42.27c ,, ह्यन्यविषयस्थानाम् VII. 73.IIa ,, ह्यन्यो देवदेवेश VII. 27.10a ,, ह्यन्योऽर्हति काव्यानाम् VII. 98.18c ,, ह्यन्यः पुत्र विद्यते II. 20.37d ,, ,, साधने हेतुः V. 63.20a नह्यप्रियं किंचन जातु कश्चित् II. 16.45c
नह्यबुद्धिं गतो राजा IV. 2.18c नह्ययं वैष्णवो दिव्यः I. 76.8a न ह्यास्तत्र तिष्ठन्ति VII. 64.6a ,, ह्यल्पकारणे सुप्तम् VI. 60.70a नह्यविद्धं तयोर्गाने VI. 45.20a. नह्यव्यवसितः शत्रुम् IV. 27.36a नह्यस्ति सशस्तव III. 36.16b नह्यस्माभिः प्रतिग्राह्यम् II. 87.17a नह्यस्मिन्पतिते कश्चित् VII. 22.43c नह्यस्य कर्मणो हेतु: V. 64.33a
,, कश्चित्सदृशोऽस्ति शास्त्र VII. 36.45c ,, प्राभवद्भुज: V. 38.67d ,, विकृतं वक्त्रम् VI. I0I.25a ,, वृजिनं किंचित् I. 65.12a
, शयनं स्पृष्ट्वा II. 65.13c नह्यस्याकृत कार्यस्य V. 57.23c नह्यहं जीवितुं शक्तः IV. I.II3c
, तमपश्यन्ती III. 53.15c ,, तं कपिं मन्ये V. 46.6a ,, ते इमे सर्वे IV. 54.IIa , निर्जितो रक्षः VII. 19.27a ,, पापसंकल्पे II. 74.32a. ,, रावमो युद्धे VII. 23.12a ,, विमुखी रक्षः VII. I9.:8c नह्यादानं न संधानम् VI. 89.29c नह्येकः साधको हेतु: V. 41.6a नह्येनं हास्यते लक्ष्मीः VI. 46.39c नह्येनामुत्सहे हन्तुम् I. 26.12a नह्येनां शापसंसृष्टाम् I. 25.16a नह्येवं रमणीयेषु IV. I.96a. नह्येष उच्चावचताम्रचूडा IV. 24.34c ,, त्वयि वक्ष्यति II. 18.26d , राघवस्यार्थे VI. 28.25a , राम सुग्रीवः VII. 36.4ta , विधिरुच्यते IV. 65.21b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org