________________
४६३
त्वं तु को वा किमर्थं वा III. 70.16a ,,, धर्ममविज्ञाय III. 40.14C ,, ,, धर्ममविज्ञाय IV. 18.43a ,, ,, बालस्वभावश्च III. 33.8a
, मां नावबुध्यसे II. 8.26b ,, मिथ्या विहन्यसे II. I08.12d ,, मोहान्न बुद्धयसे VI. III.27d
रावण दुर्बुद्धिः III. 33.22a ,, लुब्धः प्रमत्तश्च III. 33.14a ,, ,, शक तदा नारीम् VII. 30.25a ,, ,, संक्लिष्टधर्मश्च IV. 18.12a ,, ,, सौम्य परित्रस्त: VI. 26.3a , त्रयाणां हि लोकानाम् VI. II7.18c ,, दहेः कुपितो लोकान् IV. II.2c ,, दुरात्मा महात्मना IV. 34.16d ,, धर्म प्रतिचोदितः II. I4.3d ,, धारयसि भूतानि VI. II7.22a ,, नः कामं प्रपूरय VI. 64.26d , नराधिपतेः पुत्रः IV. 17.26a त्वन्नाथा हि वयं वने III. I0.I€b त्वं नाथोऽनाथवद्राम III. 6.15c त्वन्नाशमनुशोचताम् V. 35.76d त्वन्नामानं कुरु क्षिप्रम् III. 60.I7c त्वं नित्यं सुविषण्णं माम् VI. 49.13a त्वन्निमित्तमनेनाहम् V. I.IO7c त्वन्निमित्तमिदं तावत् II. II6.10a त्वन्निमित्तमिहागतम् V. 35.72d त्वन्निमित्तो हि रामस्य V. 39.17c त्वं निवर्तस्व साहसात् III. 27.2b ,, नीच शशवस्मृतः V. 22.16d ,, नो राजा जनेश्वरः III. I.20b स्वन्मना मार्गिता मया V. 65.16b त्वन्मार्गवियैषिणा V. 35.76b त्वन्मोक्षार्थ बृहदच: VI. 34.20b त्वभिमुतां शोकमहार्णवेन IV. 24.1b
त्वमकार्षीरपुत्रकम् II. 64.52d त्वमतिसृज रिपोर्वधाय वज्रम् VI. 84.2IC त्वमत्र मनुजाधिप I. 44.7b त्वमद्य कृत्यं प्रतिपत्तुमर्हसि III. 34.26d ,, जीवन्सबलो गमिष्यसि VI. 87.30d ,, पश्येर्मम चोदितः शरैः IV. 30.84d , भवनो राजा II. 79.3a ,, रक्षसां लोके VI. 76.75c त्वमद्यानुपमं भुवि II. 4.13b त्वमनीं सुविग्रहे V. 20.IId त्वमनादिर निर्देश्यः I. 29.13c त्वमनुज्ञातुमर्हसि I. 46.3d त्वमनेन यशस्विना II. II8,24b त्वमन्वेषितुमर्हसि II. 98.3d
____III. 67.4d त्वमपि ज्ञातुमर्हसि II. I0I.Igd त्वमप्यनुविधाय माम् II. 22.26b त्वमप्यस्य पिता दाता IV. 22.10a त्वमप्यारोह सामात्यः VI. 122.23c त्वमप्रतिमकर्माणम् VI. 80.4a त्वमप्रमेयश्च दुरासदश्च IV. 24.31a त्वमयोध्यां गतज्वरः VI. I2I.IId त्वमर्थ वेत्तुमर्हसि VI. 128.8b त्वमर्हसि महामते V. I.I2Id त्वम) मनुजर्षभ II. 91.4d त्वमवेहि च राघव IV. 6.7b त्वमशोकस्य शाखाभिः III. 62.Ia त्वमस्माकं चतुर्णां वै VI. 127.46a त्वमस्मिन्कार्यनिर्योगे V. 39.4a त्वमस्मिन्कार्यनिर्वाहे V. 38.63a त्वमस्य हेतुः कार्यस्य IV. 40.13c त्वमस्त्रविच्छस्त्रभृतां वरिष्ठ: V. 48.2a त्वमहं चैव लक्ष्मण III. 15.4b त्वमागतो येन विहाय मैथिलीम् III. 59.27d | त्वमात्तबाणासनबाणपाणि: IV. 24.32a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org