________________
जस्ता कुम्भीनसी तदा VII. 25.40b ,, चव वसुंधरा VI. 24 2b त्रस्तानां गच्छतां तूर्णम् VI. 75.17a वस्तान्विद्रवतः पृथक् VI. 82.2d वस्ताः पत्ररथेश्वराः IV. 16.34b
,, प्रविविशुर्लङ्काम् VI. 52.37e जस्ता भरतसैनिकाः II. I03.34d जस्ताया रामकाक्षिण्या: III. 64.36c जस्ता विद्याधरास्तस्मात् V. I.22c वस्ताश्च दृष्ट्वा हरयो विजग्मुः IV. I.I30c त्रस्ताः सर्वे हरिगणाः VI. 54 15a जस्ता ह्यभ्यद्रवालङ्काम् VI. 54.36c त्रस्यत्यपि पुरंदरः VI. III.3d त्राणकाम इमं लोकम् V. 38.3IC त्राणं कंचिदपश्यन्तीम् V. 58.67c त्राता त्वं हि नरश्रेष्ठ I. 62.5c त्रातारं न च विद्महे VII. 61.22d ,, नाधिगच्छति V.67.14d
VI. 5.15d ,, नाधिगच्छन्ति VII. 5.I7c ,, नानुपश्यामि VI. 20.26c
विद्महे तात VII. 61.23c ,, सर्वतो भयात् VI. I25.33b
सिंहिकासुतः VII. 35.42) ,, स्वजनस्य च VI. III.52d त्रातुकामं ततो युद्धे VI. 126.26c त्रातुं धर्मो निरर्थकः VI. 83.14d त्रातुमन्यो नगो नगम् II. 63.43b त्रातुमर्हसि किल्बिषात् I. 62.7d
,, नः सर्वान् IV. 52.24a , मां सौम्य I. 62.5a
, वीर त्वम् V. 38.65e त्रातुं सर्वमिदं भवान् II. I06.17d त्रायन्ते संक्रमास्तत्र VI. 3.17a त्रायसेऽन्यसुतं विभो I. 62,14b
त्रायस्व पुत्रमात्मानम् II. 7.30c
3; हरिसत्तम V. 3.44b त्रायस्वेमां पुरीं लङ्काम् VI. 62.18 त्रायस्वेह महाबल VI. 62.17b त्रासं जग्मुस्तथापरे VI. 41.97b त्रासनः सर्वभूतानाम् VI. 100.6IC त्रासनं , III. 2.6c
, , VI. 79.31c " ,, ,, I02.50a त्रासमुत्सृज्य दूरतः III. 54.21d त्रासयशत्रुसैन्यानि VII. 27:35c त्रासयत्येष दुर्मतिः VII. I0.37b त्रासयन्गजयूथपान् VI. 27.25b त्रासयन्तो निशाचरान VI. 50.64b
,, ययुस्तदा IV. 2.IId त्रासयन्तौ भृगगणान् IV. 3.6c त्रासयन्मृगपक्षिण: II. 54.9b त्रासयन्रजनीचरान् VI. 71.48d
74.42d त्रासयनराक्षसान्सर्वान् VI. 67.43c त्रासयन्रावणं धीमान् VI. 59.53c त्रासयन्वनगोचरान् III. 39.6b त्रासयन्सर्वराक्षसान् VI. 70.43d त्रासयन्सर्ववानरान VI. 67.46b त्रासयंस्तां महाचमूम् V. 45.IIb त्रासयन्हरिवाहिनीम् VI. 54.13d त्रासयान इमाः प्रजाः II. II0.25d त्रासयामास राक्षसः VI. 71.43b ,, राक्षसान् VII. 7.IIb
वानरान् VI. 71.6d त्रासयामि ततस्ततः III. 71.3b त्रासयित्वा च वानरान् VI. 46.23d त्रासयिष्यति मां भूयः II. 43.3c त्राससंभ्रान्तमानसः IV. 33.31d त्रासात्त्राहीति शोभने III. 59.13b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org