________________
तस्य भासा प्रकाशते IV. 43.54b ,, भीमस्य रक्षसः IV.71.73b ,, भृमौ शयानस्य II. 50.49a ,, भूयो विशेषेण I. 77.28c ,, भ्राता तु वैमात्रः III. 47.18c ,, भ्राता महामतिः V. 58. 147b ,, मध्ये महाश्वेतः IV. 40.44c ,, मन्दाकिनी नदी II. 92.IIb ,, मामद्य संप्रेक्ष्य II. 18.9c , मार्ग समारुद्धय VII. 32.42a ,, मार्गाम वैदेहीम् IV. 29.23c ,, माला च देहश्च IV. 17.7a , मां विद्धि भृत्यं त्वम् V. 58.98a ,, , शीघ्रमाख्याहि II. 72.32c , ., सचिवं वित्तम् IV. 3.22c ,, मुष्टिर्महावेग: VI. 76.86c , मूर्ना प्रणम्य त्वम् IV. 32.21a ,, , प्रणामं त्वम् IV. 31.50a ,, मूर्ध्नि ववर्ष ह VI. 76.49b , मृत्यु च रक्षसः VII. 26.58b ,, मे कुरु साचिव्यम् III. 31.41a ,, कृच्छ्रभूतस्य VII. 78.22a , , दासभूतस्य II. I0I.8a ,, ,, दुहिता भार्या II. II8.42c
, परमार्तस्य I. 58.23c ,, भव भार्या त्वम् VII. 17.22c ,, मेऽयं वने वासः III. 6.24c ,, मे युद्धकामस्य VII. 68.12a
यक्षपतेस्तदा I. 25.6b
यानं च दासीश्च II. 32.16a ,, युद्धं प्रदीयताम् VII. 23.27b
युद्धामिकामस्य VI. 58.52c , रक्षःपतेर्गृहे V. 6.30d
, ,, I0.30d " , , II.I3d
तस्य राक्षसराजस्य V. I0.24a
___VI 2.90 | " " , 63.la
" , I06.28c
VII. 19.20C
, 25.40a राक्षससैन्यस्य VII. 27.2a
राज्यं च कीर्तिश्च IV. 29.IIa , राज्ञः सुदुर्लभाम् II. 84.5b ,, राज्ञो निवेशनम् I. 18.48d ,, , भविष्यति I. II.3b " " महात्मनः I. 42.14b ,, , ,, VII. 88.2b , , यथागमम् VII. 88.4d
,, यथा तथा VII. 88.21b , रामकथां श्रुत्वा III. 36.22a
रामस्य धीमतः V. 22.21b " , पश्यतः VI. 38.12d " , शासनात् IV. 31.47d , ,, सुप्तस्य VI. 21.10a ,, रामेण विद्धस्य VI. 67.IIMa ,, रामो जजाप ह III. 68.34d
रावणपुत्रस्य VII. 28.15c रावणसैन्यस्य VII. 27.23c रुष्टस्य रूपं तु III. 24.35c रूपमरण्यस्य VII. 77.3a रूपं शरस्यासीत् VII. 21.42a. रोमाणि केशांश्च III. 5.39a
रोषपरीतस्य I. 21.4a ,, रोषः समभवत् VII. 31.3a ,, रोषाभिभूतस्य VII. 68.ga ,, रौद्रस्य सौमित्रिः III. 4.5a तस्यक्षराजस्तेजस्वी VI. 98.8a तस्यर्षेः परमोदारम् I. 23.3a तस्य लालमाविद्धम् V. I.22a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org