________________
३०७
छिन्नं ते सर्वथा मूलम् VI. 31.15c छिन्नपक्ष इवाकाशात् V. 57.30c छिन्नबाहुमहास्वनः III. 70.Iob छिन्नभिन्नशरासनाः ,, 26.32b छिन्नमात्रं च तच्छीर्षम् VI. I07.56c छिन्नमूल इव द्रुमः VI. 58.54d
, ,, 83.Iod छिन्नं भिन्नं शरर्दग्धम् VI. 93.21a छिन्न वर्मतनुत्राणः: , 69.6oa छिन्नस्तरुरिवापतत् II. I2.54d छिन्नं रामस्य मायकैः ,, 107.57b ,, संयति सायकैः ,, 107.56b छिन्ना तु कदली यथा ,, 32.6d ,, तेन तपस्विनी ,, 81.30b ,, भिन्ना प्रभिन्ना वा V. 26.10a ,, ,, विदारिताः III. 25.42b छिनाभ्रेरिव संवीतम् , 41.7a छिन्नां प्रपतितां भूमौ V. 19.50 छिन्ना वनलता इव VI. II0.7d छिन्नाश्चाप्याश्रगे चैते II. 54.7c छिनषु तेषु वाणा: VI. 49.45a छिन्नः पादश्च महुभिः VI, 54.8b छिनो हि दक्षिणो बातुः .. (9I.I5a छेत्तव्यो वन जीवनैः II. 8.30b छेनुकामे दशमीये VII. I0.12c छेत्स्यते समरे वाहू III. TI.I6a छेदांश्च कृतनिष्टिनान V. II.I7d जगच्च पृथिवी चेयम् II. II.IC जगतः क्व न गच्छत II. 41.5d जगतः शं कनाशम् II. 83.8d जगतश्च प्रियं कृतम् VII. 7I.Iod
, भयंत्र VII. 71.8c जगतिपने: ए. दाममाण: V. 30.44b जगतीन्द्रजिदित्येव VII. 30.5c जगतीं नृपतेः सुता II. II8.28d
| जगतीमवलोकयन् VI. II4.6b जगतुः सुसमाहितौ I. 4.13d जगतुस्तौ कुशीलवो VII. 99.2d | जगत्कृत्वेव काञ्चनम् VII. 31.25d जगत्पश्याद्य लक्ष्मण III. 64.64b जगत्प्रहादयंस्तदा I. I0.29d जगत्यन्यस्य कस्यचित् VI. 12.26b जगत्यां जगतीनाथ III. 43.8c
जगतीपतिम् III. I03.4b
जगतीपती VI. 45.Itd ,, जातसंभ्रमान् VI. II4.24b ,, दीर्घमुच्छ्च सन् II. 12.4d , पादपा यथा III. 25.29d ,, पुरुषव्याघ्र II. 99.15a
, शोकलालसा II. 9.23d अगत्त्रासमुपागमत् VII. 85.14d जगत्संतापन: क्रूरः VI. 35.4a जगत्सर्वममर्यादम् III. 52.9c जगत्सर्व महानृषिः I. 21.5b जगत्सर्वमिदं प्रभो I. 29.13b जगत्सर्व शरीरं ते VI. 117.25c जगरसशैलं परिवर्तयाम्यहम् III. 64.76d जगत्सृष्टयन्तकर्तारम् VII. 6.2a जगत्स्वस्थं कुरुष्व ह VII. I06.IId | जगदद्याभिषिक्तं त्वाम् VI. I28.ca जगदस्य जगत्पतेः II. 33.14b जगद्रक्ष्यथ वानर!: VI. ICO.48d जगमति दुःखितः IV. 3.20d जगद्धमन्तोऽनिलबद्दरासदाः VII. 3.45a जगद्धि सर्वमस्वस्थम् VII. 69.21c
, सर्व स्वपिति VII. 37:4c जगर्नुश्च प्रणेजुश्च VI. 69.37c जगहें च पुरोहितम् II. 82.10d
अगादेदं पुनर्वचः II. 36.1d | जगाम कपिकुञ्जरः IV. 4.34d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org