________________
छत्रेण रिपुसूदनः VI. 73.14b छत्रेणाभिविराजते II. 26.10d छत्रेश्च समलंकृता VI. 53.31d छन्दतः प्रतिगम्यताम् VI. 25.18d छन्दतस्तव रूपं च VII 10.25a छन्दतो जायते मतिः VII. 15.23b
,, देहि विस्रब्धः ।, 92 Ira छन्दन्तः पृथिवीं चेल V. 58.15a छन्दं मुनेश्व विज्ञाय VII. 95.5a छन्दये त्वां शुचित्रते II II8.14d छन्दःसु परिविष्ठितान् VII. 94.6d छन्दानुवर्तिनं पुत्रम् II. 53. I0c छन्दोविदः पुराणज्ञान् VII. 94.8c छद्मना चीर वसनौ IV. 2.6c
, घातितौ शूरॊ V. 26.43c छद्मनात्मस्वदूषणम् VI. III.22d छद्मना हृतचेतना III. 43.9d छन्नया चलितस्त्वस्मि II. 34.36c छन्नः काष्ठेरिवानल: VII. 12.32b छागस्य कृष्णवर्णस्य VI. 73.21c
, सर्वकृष्णस्य VI. 80.8c छादयन्त इवाकाशम् V. 61.3c
, इवाम्बरम् IV. 37.14b छादयन्ति वसुंधराम् VI. 24.32d छादयन्ती ययौ भीमा VI. 4.58a छादयद्गगने प्रभाम् IV. 39.8d छादयन्तो मुहुर्मुहुः VI. 50.27d छादयामास सर्वतः VI. 4.77b छादयित्वात्मभावं हि VI. 17.40a छादितं पाण्डुभिर्घनैः VI. 24.10b छायया चावगाढया V. 1.65b छाययेवानुवृत्तया III. 8.IId छायाग्राहस्य दर्शनम् I. 3.28b छायाग्राहि महावीर्यम् V. I.179c छाया चापगता मम II. 69.20d
छायां गृह्णन्ति नित्यशः IV. 10.3: b ,, तामतिशयनी शनैः श्रयिये II. I07.18d ,, ते दिनकरभाः प्रबाधमानम् II. I07.18a छायामस्य समाक्षिपत् V. I.15d छायामाक्षिप्य भोजनी IV. 41.26d छायाश्रित्य शाहले III. 44.9d छाया मे निगृहीता च V.57.350 छायायां गृह्यमाणायाम् V. I.I76a
., जरितं मया II. 2.7d छायावद्भिर्मनोरगैः II. 94.10b छायावन्तश्च गुल्मिनः VII. 51.11b छाया वानरसिंहस्य V. I.74c
, वैगुण्यमानं तु V. 27.4Ta छायासंसक्त सलिल: VI. 75.20c छायासलिलदुर्भगाः III. 16 Icd छायेवानुगता पतिम् II. 40.24b
, सदा I. 73.27d छित्त्वा खङ्गेन रावण: III. 67. Igd ,, पाशान्समुत्पत्य V. 53.IIC , रामः प्रतापवान् III. 30 Igb , वज्रनिकाशेन III. 28.31a
, सदेमं च परं च लोकम् II. ICg.35c छिद्यन्ते वृक्षजीविन: VII. 58.20d छिद्यमाना निशाचराः III. 25.25d छिद्रमन्ये प्रपद्यन्ते VI. 12.33c छिदमासाद्य बुद्धिमान् , 17.23b छिद्रान्वेषणतत्परो IV. 16.20b छिद्रेषु प्रहरन्त्यपि ।, 2.22d छिद्रं हि मृगयन्ते स्म I. 8.I7c
,, मृगयन्त्येते ,, I2. Ila छिन्दञ्छत्रुशरीराणि II. 96.29a छिन्दन्तो विविधान्द्रुमान् II. 80.6d छिन्नकायाश्च भूतले VI. 54 Iod छिन्नचर्मशरासनाः III. 25.29b छिन्न चारित्र्यकक्ष्येण IV. I7.44a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org