________________
१३२१
वर्णरोम्णस्तु राजर्षेः I. 7I.12c स्वर्पितैमर्मसु भृशम् VI. III.46a वर्भानुरिव भास्करम् VI. I02.3b वर्याताः परमर्षयः III. II.92a वर्लोकमागच्छ गतज्वरश्विरम् I. 15.34c स्वलंकृत इव ध्वज: IV. 34.3d म्वलंकृतान्साश्वरथान्सकुञ्जरान् II. 15.47a स्खलंकृताश्च पुरुषाः I. 14.18a स्वलंकृतैर्भवनवरैविभूषिताम् VII. II.50c खल्पं हि कृतमिन्द्रेण IV. 54.14a ,, ,, नहि नः सुखम् VII. 73.14d खल्पमप्यथ दुष्कृतम् VII. 75.IIb खल्पस्यापीह कर्मण: V. 41.6b खल्पापि हि न मे पीडा VI. 67.148c खल्पास्ते मम संमता: VII. 16.42b खल्पोऽपि धनवाच्छया VII. 93.IIC म्ववशा हरिपुङ्गव V.67.38d खवासमभिचकाम I. 65.40c म्ववीक्षितं सानुनयं च वाक्यम् IV. 31.5d खवेदम चानीय ततः I. 4.29c , पुनरान यत् VII. 43.16d
" सुविभूषितम् II. 26.5b म्वशरीरमनुत्तमम् VII. 78.17b स्वशरीरं त्वया पुण्टम् VII. 78.15a ,, द्विजोत्तम VII. 78.20d
,, नरर्षभ VII. 48.16d म्वशरीराद्विनिवृत्ताः II. I.5c स्वशरीरेण वा पुनः VI. 41.5d म्बशरैः खं निरन्तरम् VI. I07.23b वशीलसंरक्षणतत्परा सती V. 12.3b वधिया भवनोत्तमम् V. 10.5Id स्वसहायान्ददर्श ह VII. 23.Id खसारमिव दुःखिताम् I. 54.9d खसारं तत्र संस्थितम् VII. 25.44d खसा शूर्पणखा च से III. 36.2d १४४
| स्वसुतवचनमादृतः प्रियं तत् VII. 29.37c स्वसुतां देववर्णिनीम् VII. 3.3d स्वसैन्यच्चावमर्दितम् V. 58.13od स्वसैन्यमभितोऽनयत् VII. 29.27d स्वसैन्यं रक्षसां वधे VI. 41.58b
,, विद्रुतं चापि VII. 28.1c स्वसैन्यमभिहर्षयन् VI. I02.52d स्वसैन्यमुत्सृज्य समेत्य तूर्णम् VI. 73.5ra खसैन्यस्य प्रहर्षणम् VI. 106.3d खसैन्येनाभिसंवृतः VI. 82.17d
, , 122.16b म्वस्ति कुर्वन्तु ते सदा II. 25.Iob ,, केचित्तदावदन् I. 4.25b .
गोब्राह्मणानां च III. 24.21a , गोब्राह्मणेभ्यस्तु III. 23.28a
VI. I07.49a तेऽस्तु गमिष्याम: VII. 3.20a ,, , गमिष्यामि I. 44.15c
, VI. 16.25e , निशाचर III. 42.4d ,, परंतप I.76.17d
, III. 38.IId , वरानने III. 45.33d ,, तेऽस्त्वान्तरिक्षेभ्यः II. 25.22a
तेऽस्त्विति च प्रभुः VII. 82.19d
देवि तरामि त्वाम् II. 55.19c ,, धाता विधाता च II. 25.8c , पूषा भगोर्यमा II. 25.8d ,, प्रत्यागते रामे II. 55.20c ,, प्राप्नुहि भद्रं ते I. 44.20c " , ,,,,65.21a , , , , , 72.19a , , , , VII. 76.16a स्वस्तिमान्गच्छ पुत्रक II. 25.21d स्वस्तिमान्गन्तुमिच्छसि III. 47.40d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org