________________
१३२०
स्वर्गतो धर्ममाचरन् II. 82.5b स्वर्गद्वारमपावृतम् VII. I09.9d स्वर्गपादपसंनिभाः VI. 124.21b स्वर्गप्रकाशो भगवान्प्रदोषः V. 5.8d स्वर्गभाङ् नहि शुद्रोऽयम् VII. 76.8c स्वर्गभूतं महोच्छ्रयम् VII. 31.17b स्वर्गभोगेन चैव हि VII. I07.6b स्वर्गमध्यारुहरिक्षप्रम् II. 64.47c स्वर्गमप्यभिरोचये II. 30.27b स्वर्गमार्गप्रभावनम् IV. 17.8b स्वर्गमार्गे विनिर्मिता IV. 20.7d स्वर्गमेव जगाम ह III. 74.33b स्वर्गलाभो परोऽथवा VII. 75.17b स्वर्गलोकगतं यथा I. 60.33b स्वर्गलोकमुपाश्नीयाम् I. 62.6c स्वर्गलोकं गतं दृष्ट्वा I. 60.16c ,, गमिष्यति I. 41.2of
, III. 73.27d स्वर्गलोके यथा पुरा VII. III.2b
, यथामरः III. 15.31d स्वर्गश्चैव भविष्यति III. 74.12b स्वर्गस्त्रीहारमौक्तिकाः IV. 28.51b स्वर्गस्थश्च महाराजः II. 67.6a. स्वर्गस्थस्येव नन्दने VII. I0.gb स्वर्गस्थं प्रेक्ष्य भूमिपम् II. 66.Id स्वर्गस्य गमनोद्योगम् VII. I08.6a स्वर्ग गच्छ नरेश्वर I. 60.14b ,, गच्छेयुरत्यन्तम् I. 42.19c ,, चापि त्वया विना II. 53.32d ,, तव नराधिपः I. 59.5b ,, , , , II2.6d ,, दशरथो गतः II. 92.25d , , , II2.6d , देवधिपो यथा VII. II.48d
स्वर्ग नयति पार्थिवम् VII. 79.9d ,, प्राप्ता रघूत्तम I. 43.4f ,, लेभे तपोधनः I. 42.4d स्वर्गः परिगृहीतश्च IV. 25 10c
, पापजनैरिव III. 31.27d स्वर्गाच्च देवान्प्रच्याव्य VII. 6.5c स्वर्गाय समुपस्थितम् VII. I09.20d
, समुपस्थितः VII. II0.4b स्वर्गायानुगतो जनः VII. 100.18d स्वर्गायाभिमुखं स्थितम् VII. 108.18d स्वर्गार्थं च नरेश्वरः I. II.9b स्वर्गिभिः पुण्यकर्मभिः VII. II0.5d स्वर्गीयमाधानमदीनसत्त्वः VI 109.24d स्वर्गे क्रीडन्ति देववत् VII. 6.5d
ते संगमो भूयः VII. 98.15a स्वर्गेऽपि खलु रामस्य II. I3.6a
, च विना वासः II. 27.2Ic ,, पद्मामलपत्रनेत्र IV. 24.34a
,, शोकं च विवर्णतां च IV. 24.35a स्वर्गा धनं वा धान्यं वा II. 30.36a स्वर्गोऽपि हि तया हीनः III. 62.15a स्वर्गोऽपि मम रोचते II. 30.42d
, हि न मे मतः II. 27.21b स्वर्गोऽयमिति चात्रुवन् II. 9I.6Id स्वर्गोऽयं देवलोकोऽयम् V. 9.30c स्वर्गो वा स्यात्त्वया सह II. 30.Iod वर्गोऽस्तु सशरीरस्य I. 60.28a. खचू स्यात्तु फलोदये VI. 18.32d स्वर्णकुम्भनिभौ पीनौ VII. 26.23a वर्णघण्टाट्टहासिनम् VII. 35.37d स्वर्णदामचितं पृथु VII. 26.24b स्वर्णधारा इवाचला: VII. 7.15d स्वर्णप्राकारसंवीता VII. 5.25a खर्णरोमा व्यजायत I. 71.12b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org