________________
१२६२
सौता मम यशस्विनी III. 71.2Id सीतामरसुतोपमा VI. 5.20b सीतामसितलोचनाम् V. I7.27d सीतामहाहिस्तव केन राजन् VI. 14.2d सीतामाख्याहि भद्रं ते III. 68.4c सीतामादाय गच्छ त्वम् II. 55.27a
गच्छामः V. 60.10c राक्षसः V. I3.7b रावणः III. 68.12b वैदेहीम् III. 67.20a
., ,, 68.10c ,, हस्तेन VII. 42.18c सीतामाप्नोति राघव: V. 27.34b सीतामायतलोचनाम् V. 9.3b सीतामारोपयामासुः VI. 47.13c सीतामालोक्य धर्मज्ञाम् II. IIT.IC सीतामाश्रित्य तेजस्वी V. 16.2c सीतामाश्वासयामासुः V. 22. IIC सीतामाहृत्य राघवः VII. 43.16b सीतामिदमुवाच ह II. I0.14d सीतामिन्द्रजितो रथे VI. 81.9b सीतामिह विचिन्तय III. 67.3d सीतामिहागतः सौम्य III. 57.18a सीतामिहानयस्वेति III. 31.43a सीतामुत्तरमब्रवीत् V. 22.7d सीतामुत्पलपत्राक्षीम् VI. II5.12a सीतामुत्सृजता वने III. 58.15b सीतामुत्सृज्य वीर्यवान् III. 51.40b सीतामुवीक्ष्य सौमित्रिम् II. 46.IC सीतामुवाच तच्छ्रुत्वा V. 38.Ic सीतामुवाचातियशाम् II. 31.2c सीतामेवाग्रतः कृत्वा II. 55.12c सीता यत्र च लक्ष्मणः II. 60.2b ,, यस्य स्नुषा चासीत् IV. 4.19a सीताया ईप्सितो वधः III. 57.7b
दर्शनं यथा V. 65.8b
दर्शने कृतः III. 64.Iob , दारुणां दशाम् V. 58.92d ,, नाप्नुयात्कलाम् V. 16.14d ,, निश्चितं बुद्ध्वा V. 34.27a
,, नेत्रकोशाभ्याम् IV. I.7IC सीताया भाषितं सर्वम् V. 67.Ic
, मम चार्यस्य II. 52.31c ,, मार्गणे यत्न: IV. 34.14c सीतायामुपशृण्वत्याम् VI. 31.37c सीताया राक्षसस्य च III. 64.37d
,, रावणस्य च V. 57.5Ib ,, लक्ष्मणस्य च II. 52.67d
, , ,, 99.17d सीताया वचनं श्रुत्वा II. 39:32a
,, , III. 56.23c " " " , 49.Ia
V. 22.1a , , ,, ,, 23a , , , , 24.13c
, , , 36.32a ,, वानरर्षभः V. 37.37d ,, विदितो हरिः VI. II3.3b
विप्रवासनम् VII. 50.7b सीतायाश्च ततः पुत्रौ VII. 51.26a ,, मनोगतम् VII. 95.5b
, यथाभवत् II. 75.4d सीतायाश्चरणौ वीरः VI. 127.48c सीताश्चरितं महत् I. 4.7.b सीतायाश्च विनाशोऽयम् III. 62.19a
,, विशेषतः I. I.6ob सीतायाश्चानृशंस्येन V. 53.33a सीतायाश्चापि दर्शनम् I. 3.30d
, भाषणम् I. 3.31b सीतायाश्चासनं शुभम् VII. 46.2d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org