________________
१२६८
सीता त्रिजटया सह VI. 47.16b. ,, त्वमसि भद्रं ते V. 33.12c , त्वामनुगच्छतु II. 52.95d , त्वेतद्वचः श्रुत्वा II. II7.17a ,, त्वेनामवन्दत II. 55.Igb सीताथ वेणीग्रथनं गृहीत्वा V. 28.17b सीतादर्शनकर्शितः III. 64.10d सीतादर्शनकाङ्क्षया VI. 123.37b सीतादर्शनकाक्षिण: IV. 49.17d
,, 64.2d सीतादर्शनजेन सः V. 38.6gb सीतादर्शनमाकाङ्क्षन् III. 42.27c सीतादर्शनलालसः III. 60.3b
, 6I.IId V. 30.10d
VI. 31.Iod सीतादर्शनसंहृष्टः V. I7.32c सीता दुःखसमाविष्टा VI. 92.45a सीताद्वितीयः सह लक्ष्मणेन III. 16.43b सीता धर्मपथे स्थिता VI. 113.16b
,, धर्म समास्थाय IV. I.I07c सीताधिगमने कृतः IV. 45.4b सीताधिगमने धृताः IV. 47.4b सीता नष्टा मृतो द्विजः III. 67.24b , नाम वरारोहा III. 34.17c " , , , 50.6a " , सुमध्यमा III. 31.2gb , नाम्नास्मि भद्रं ते III. 47.3c ,, नारीजनस्यास्य II. 48.19c सीतानिमित्तजो मृत्युः VI. III.30a सीतानिमित्तं दुर्वाक्यम् V. 13.22c
, राज्ञस्तु V. 3.49a
, सौमित्रे III. 58.7a सीता निर्यात्यतां मम VII. 98.6b सीतान्वेषणकाङ्क्षया V. 42.15d
सीता पद्मनिभेक्षणा V. 24.61b सीतापनयनेन मे III. 62.12) सीतापहरणात्तेन V. 2.15a सीतापहारी दुर्वृत्तः VI. 95.36c सीता पावनमर्हति VI. II8.13b सीतापि चरणांस्तासाम् II. I04.221
,, देवकार्याणि VII. 42.28a ,, सत्कुले जाता VII. 45.4c stargar Fitzat VII. 95.1b सीता पुनरथाब्रवीत् V. 38.53b सीता पुरस्तादजतु II. I03.21a सीतापुष्पफलप्रदम् VI. 99.4b सीताप्रकृतमासनम् II. 37.23d सीताप्रत्ययकारणात् V. 36.1d
, 37.36d , प्रवेपितोद्वेगात् III. 2.15c सीताप्रवेशनं दृष्ट्वा VII. 97.20a सीता प्राणैर्वहुमता I. 67.23c | सीताप्यनुगता रामम् I. I.28a सीता भर्तारमासाद्य I. 67.22c ,, भर्तृढव्रता V. 16.15d ,, भर्तृहिते रता V. 58.85b ,, भवतु दुःखिता VI. 63.35d ,, भीता भविष्यति V. 30.18d सीताभ्रशिखरप्रख्यम् II. 5.22a सीतामदृष्ट्वा ह्यनवाप्य पौरुषम् V. 12.5a सीतामधिगमिष्यथ IV. 63.12d सीता मध्ये सुशोभना III. II.Ib सीतामनधिगम्य ताम् V. 13.44b
,, ,, 49b सीतामपश्यन्धर्मात्मा III. 62.la सीतामपश्यन्मनुजेश्वरस्य V. 5.27a सीतामप्रतिजल्पतीम् VI, II3.15b सीतामभ्यवपन्नोऽहम् III. 67.17a सीतामभ्यवपन्नो हि III. 68.22c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org