________________
१२५७
सानुगाना नरश्रेष्ठ VII. 91.26c
" , , 92.8c सानुगान्सहबान्धवान् I. 13.2gb सानुगाश्च नराधिपाः VII. 95.13b सानुगाः क्षिणमायन्तु VII. JLI2c सानुजः सबलानुगः VI. 6.17d ,, सह सीतया II II.33d
, , , , 16.4Id सानुप्रस्थ महावलाVI. 45.30 सानुप्रस्थो महाहरिः VI. 47.2d सानुबन्धान्मदोद्धतान् VII. 6.18b सानुबन्धा हता ह्यसि II. 7.20d सानुबन्धां सवान्धवाम् II. 96.26d सानुमन्तश्च पर्वताः II. 48.10d सानुमुत्पाट्य पर्वतात् VI. 89.25b सानुयात्रः सवुअरः VI. 59.4d
, , , 60.75d सानुगात्रेण धीमता I. I8.6d मा नूनमसितापानी VI. 5.15a ., नूनमार्या मम राक्षसेन III. 63.73 , नूनं जनकस्येष्टा II. 42.19a ,, ,, तरुणी श्यामा II. 61.4a ,, ,, नगरी दीना II. 47.10a ., ,, विधवा राज्यम् II. 12.75c सानूनि मृगपक्षिणः II. 33.23b ,, शिखराणि च IV. 43.27th .. सुमहान्ति च VI. 67.4b सानव जीवेदिति निश्चितं मे IV. 24.id सान्त्वं दानमथापि वा VI. 22.45d सान्तःपुरवरो राजा I. 53.6c सान्तःपुरश्च भरतः VII. 109.IIa सान्तपुरः महामात्यः I. II.I4a सान्त्वनैश्चानुमानैश्च VI. 66.3rc सान्त्वपूर्वमथोवाच VII. 89.I0c सान्त्वपूर्वमशङ्कितः IV. 33.42b १३६
सान्त्वपूर्वमिदं वाक्यम् VII. 67.gc सान्त्वपूर्वमिवार्थवत् II. 14.55d सान्त्वमुत्तरमब्रवीत् V. 34.Id सान्त्वमेवाभिधीयताम् V. 27:36b सान्त्वयलक्ष्णया गिरा VI. 24.27d सान्त्वयन्ती स्म भापसे II. 12,77b सान्त्वयन्त्यत्रवीद्वद्धा II. II7.27c सान्वयन्निदमब्रवीत् IV. 25.Id सान्त्वयन्परया गिरा VII. 89.12d सान्त्वयन्मधुरैक्यैिः I. 37.5c सान्त्वयन्सर्वभूतानि II. 12.28a. सान्त्वयस्व वयस्यं च IV. 36.1gc सान्त्वयलक्ष्मणाग्रजः IV. II.84b सान्त्वयामास तान्हरीन् V. 62.18d
धर्मज्ञः II. II7.7c , रावणः VI. 126.32b सान्त्वयित्वा ततस्तां तु II. 28.2a , तु तां रामः II. I03.10a
त्वनेनोक्तः IV. 24.IIC
पुन: पुन: II. 52.65b ., ,, ,, VI. III.32
प्रकृतयः VI. II2.1ga
वहुविधम् I. 62.8c सान्त्ववाक्यमथाब्रवीत् VI. 127.47b सान्विता रावणेन तु VII. 23.3d
,, मामिका माता II. I05.4a सान्वेनानुप्रदानेन V. 13.31a सान्त्वेनोपस्थितक्रमः VI. I0.13b सान्त्वैश्च विविधैः काले VI. 57.15c सान्व्यमाना तु रामेण II. 30.ra
,, मया भद्रे VI. 31.14 सान्द्रं सागरतेजसाः III. 35.18d । सान्धकारा हतद्योता V. 26.28a
सान्नभक्ष्याः सदक्षिणाः II. 3.18d सान्वयात्कैकयीसुतम् II. 83. ISH
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org