________________
१२३९
संछन्ना माधवे मासि VI. 58.28c
,, वसुधा चैव VI. 79.28c संछिन्नबाहोः सद्यो वै III. 51.39a संछिन्नस्नायुबन्धनम् VI. III.46b संजग्मुः संयुगार्थिन: VI. 69.37b संजग्राहामृतोपमम् I. 45.26b संजघ्ने हि निरङ्कुश: VII. 13.8d संजजल्पुरथो मिथः I. 74.21b संजज्ञे कपिरक्षसाम् VI. 52.2b
, , 55.15d " , ,, 86.9b , , , 89.24b ., च तमस्ततः VII. 28.15b , चापि शोणितम् VI. 76.86b
तुमुलः शब्दः V. 54.240
निःस्वनो महान् VI. I0.8f ,, मानसस्य हि VII. 12.25d ,, राजवेश्म नि II. 34.1gb ,, वसुधाधिपः II. 35.Igb ,, विकृतानना VII. 9.35b ,, विपुल: शब्दः III. 69.24c संजदारात्मचक्षुषी II. 42.Id संजहःस्ताः क्रियास्तदा I. 60.8d संजातपरिशङ्कास्ते IV. 50.IIC संजातबाष्पः परवीरहन्ता IV. 24.24c संजातं श्वेतपर्वतम् I. 36.18b संजातः सगरोऽभवत् I. 70.37d संजीवकरणी दिव्याम् VI. 50.30c
, वीर VI. I0I.3IC संजीवनाथं वीरस्य VI. I0I.32a संजीवितं क्षिप्रमहं त्यजेयम् V. 28.16a संज्ञामाप परतपः II. 62.2d संज्ञावानिदमब्रवीत् I. 20.Id संज्ञा तु प्रतिलभ्यैव II. 39.9a ,, प्रप महाबल: VI. 67.83d
,, राक्षसपुंगवः VI. 68.0b , लब्ध्वा स वीर्यवान् II. 75.1b ,, लेमे न वृत्रहा VII. 86.2d ,, समासाद्य विसिष्मये च VI. 69.92d सततं प्रियवादिना II. 66.18b
,, विविधैर्दुमैः III. 7.3b संततानेषुधाराभिः VI. 80.21C संततान्विविधैर्वृक्षः V. 2.13a संतता शुशुभे भूमिः V. II.24a संतपन्तीं यदृच्छ्या V. 14.42d संतप्तपद्माः पद्मिन्यः II. 59.7c संतप्तहेमवर्णाभाः IV. 37.210 संतप्तहृदयावयम् VI. 85.7d संतप्तानोपभुञ्जते II. 8.15c संतप्यसे कथं कुब्जे II. 8.15c संतरिष्यन्ति सागरम् V. 55.81 संतरिष्यामहे वयम् I. 35.4d संतरिष्यामि सागरम् V. 37.22b संतर्पयिष्यामि शरैरमोधैः VI. 73.6d संतर्प्य पितृदेवताः I. 35.8d संतानकलताभिश्च V. 15.2a संतानकुसुमावृताः V. 14.26b संतनाथ कुलस्य च I. II.5d
" , , ,, I2.2d dalag faqatala VII. 110.190 संतापकलुषेन्द्रियम् II. 34.2b संतापजननं भवेत् V. 54.2d संतापनविलापने I. 27.15d
, ,56.7d संतापबहुलामिमाम् V. 30.16d संतापमकरोद्धारम् VII. 50. IC संतापमगमद्धोरम् VII. 50.1c संतापमशुभं गतः II. 35.2d संतापमुपपद्य ते VI. 63.30d संतापयति चन्द्रमाः VI. 23.8b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org