________________
१२१८
सर्वास्त्रेषु विशारदः II. 2.34b सर्वास्वेव यथान्यायम् II. 58.21c सर्वास्वेवाविशेषतः II. 52.34d सर्वा हनुमता कृता VI. 6.3d ,, हर्षसमन्विताः I. I0.20b सर्वा तामन्ववैक्षत V. 15.Id सर्वांलोकाधितानाह III. 7.IIC सर्वांल्लोकान्महामुने III. 5.33b सर्वांल्लोकान्विभावसु: VI. I26.48d सर्वाल्लोकान्मुसंहृत्य V. 51.39a सर्वाश्चाहूय सुग्रीवः IV. 45.1a. सर्वाश्चैवात्र वानरान् VI. 8.21b
, , , ,, 24d सर्वा सागरपर्यन्ताम् VI. 8.4a सर्वास्ताञ्छत्रुसूदनः VII. 95.16d सर्वास्ताननुमान्य च IV. 65.1ob सर्वांस्तानविशेषतः VII. 76.21d सर्वास्तानृक्षवानरान् VII. I08.34b सर्वांस्तान्राक्षसोत्तमः VI. 73.6rd सर्वांस्तान्वन वासिनः I.61.Id सर्वांस्तांश्च महीपतीन् II. 15.15d
, वधिष्यामि II. 2I.IIC सर्वांस्तांस्तर्पयिष्यामि VI. 95.20c सर्वास्तांस्त्वरितांस्तदा IV. 3943b सर्वांस्तांत्रिदशोत्तमान् VI. 120.23b सर्वाः क्षिप्रं समेत्य वा V. 22.37b
, प्रकृतयः शुभाः II. 83.IId " , सह II. I06.26b ,, प्रकृतयो भृशम् VII. I07.4b ,, प्रमुदिताः स्वर्गे VII. 99.16a ,, प्रस्थापिता दिशः VI. 126.40d
, सेना निवेश्यन्ताम् VI. 4.10ra सर्वे कामार्थसहिताः IV. 43.50c ,, क्षयान्ता निचयाः II. I05.16a " , , VII. 52.Ila
| सर्वे खड़ाग्रयोधिनः VI. 3.24d , गुरुहिते स्थिताः IV. 40.6b ,, च ऋतवस्तत्र III. 73.8a ,, चकुर्यथाविधि I. 14.5b ,, चण्डस्य बिभ्यति VI. 2.10d ,, च तालापचराः II. 3.17c ,,, ते बाष्पकला: VII. 40.29a ,, नटनर्तकाः VII. 91.22b ,,, परमर्षयः VII. 97.8b ,, ,, पुरवासिनः II, II5.IId ,,, प्रमितामहाः I. 42. Iod ,, रजनीचराः VI. 4.29b ,,, राज्ञा भरतेन च त्वम् II. 36.3365 ,, ,, विकृताननाः VI. 41.46d ,,, हरियूथपाः I. 17.33b ,, ,, ,, VI. 90.5d ,, ,, हरिशार्दूलाः IV. 21.8a , चापि मधुस्रवाः VI. 124.1gb ,, चाहतवाससः II. 91.64d , जग्मुर्यथागतम् VII. 57.17b ,, जघ्नुर्वनौकसः VI. 58.I9d ,, जनपदाश्च ये IV. 47.IId ,, जलचराश्च ये I. 43.33b ,, जीवावहे वयम् I. 75.9d
, ज्ञानोपसंपन्नाः I. 18.26a सर्वेणापि महीक्षिता I. 8.16d
" , , 12.17b सर्वेणैवान्तरात्मना VII. 87.22b सर्वे तत्र दिवौकसः III. II.Id ,, तदा देवगणाः समग्राः VI. I5.5d , तव वशानुगाः II. I0.34b ,, तिष्ठन्तु वानराः V. 60.5b ,, ,, ,, VI. 25.31b ,, तु प्लवगर्षभाः VI. 67.31b ", शिरसा भूमौ VII. 43.22a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org