________________
सर्वपापैः प्रमुच्येत VII. 111.5c सर्वपुष्पफलोपगै: V. 18.6d
सर्व पुष्पमयी दिव्याम् VI. 22.19
सर्व प्रजाभिरामं हि II. 58.33a सर्वप्रत्यङ्गभूषणः III. 72.5d सर्वप्राणामपि IV. 40.61d सर्वप्राणसमीरितः VII. 7.44b सर्वप्राणसमुद्यतैः VI. 60.47b सर्वप्राणेन वेगतः II. 32.37d शङ्खराट् VII. 7.1ob
सागदा VII. 32.6ob
""
39
सर्वप्राणैरवादयन् VI. 60.46b सर्वप्रियकरस्तस्य I. 18.2gc सर्वप्रियकरस्त्यक्त्वा II. 88. 18c
सर्वबीजानि गन्धाश्च II. 14.35 सर्वबीजौषधानि च IV. 26.24 सर्वभूतनमस्कृतम् III. 73.27b सर्वभूतपतिः शिवः VII. 61.12b सर्वभूतप्रकम्पनम् IV. 15.2b सर्वभूतप्रियं वदः II. 24.2b 22d
39
सर्वभूतभयापहम् IV. 40.48b सर्वभूतभयावहम् VII. 5. Iod सर्वभूतभवाभवौ II. 77.24d सर्वभूतमनोप्राहि V. 48.32c सर्वभूतमनोरम: IV. 43.51d सर्वभूतमनोरमे V. 24.2b सर्वभूतमनोहरम् V. 61.8d सर्वभूतरुतं तस्मात् II. 35.1ga सर्वभूतविरोधिना V. 33.13b सर्वभूतसमुद्भवम् III. 14.5d सर्वभूतहितात्मन: IV. 4.13b सर्वभूतहिते रतम् III. 39.8d
VI. 94.7b
""
रतः II. 117.7d
""
"
Jain Education International
"
१२११
सर्वभूतहिते रतः III. 7.15b
37.9d
47.12b
21
65.4b VI. 25.17d
33
"
"
23
3"
ފ
"
39
33
"
रताः III. 1. 15b
IV. 51.10b
सर्वभूतानि देहिनः III. 66. 11d
लक्ष्मण III. 64.54d
93
""
""
"
"
33
27
"
:3
37 » 54e
शास्ति हि IV. 2. 18d संत्रेसुः VI. 108.150 सर्वभूतानुकम्पकः II. 1. 38b सर्वभूतानुकम्पनम् II. 45.31d सर्वभूतान्यपूजयन् III. 26.16d सर्वभूतापहारिण: III. 24.3b
VI. 16.22b
"
در
د,
For Private & Personal Use Only
""
63 d
"
१७
वानराः IV. 67.21b
fag: VI. 102.39e
सर्वभूतेषु को हितः I. 1. 3b
चावज्ञा II. 12.94e
लक्ष्मण III. 64.75d
69.48d 49d विश्रुताः I. II. Iod
23
23
सर्वभूतैः प्रशंसितः V. 58. 34d सर्वभूषणभूषार्हाः IV. 3. 15a सर्वभोगेष्वसंसक्तः VII. 3.20 सर्वभोगैः परित्यक्तम् VI. 124.6c सर्वमक्लिष्टकर्मण: VI. 128.1ogd सर्वमङ्गलमाङ्गल्यम् VI. 105.5a सर्वमद्यैव यूपाक्ष VI. 60.7ga सर्वमन्तःपुरं वाच्यम् II. 58.16a सर्वमन्यद्विचेतनम् I. 74.16b
""
""
www.jainelibrary.org